Book 2 Chapter 29
1vaiśaṃpāyana uvāca
1nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā
vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ
2niryāya khāṇḍavaprasthāt pratīcīm abhito diśam
uddiśya matimān prāyān mahatyā senayā saha
3siṃhanādena mahatā yodhānāṃ garjitena ca
rathanemininādaiś ca kampayan vasudhām imām
4tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat
kārttikeyasya dayitaṃ rohītakam upādravat
5tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ
marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam
6śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ
śibīṃs trigartān ambaṣṭhān mālavān pañcakarpaṭān
7tathā madhyamikāyāṃś ca vāṭadhānān dvijān atha
punaś ca parivṛtyātha puṣkarāraṇyavāsinaḥ
8gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ
sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ
9śūdrābhīragaṇāś caiva ye cāśritya sarasvatīm
vartayanti ca ye matsyair ye ca parvatavāsinaḥ
10kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam
uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram
dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ
11ramaṭhān hārahūṇāṃś ca pratīcyāś caiva ye nṛpāḥ
tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ
12tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ
sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam
13tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam
mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī
14sa tasmin satkṛto rājñā satkārārho viśāṃ pate
ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ
15tataḥ sāgarakukṣisthān mlecchān paramadāruṇān
pahlavān barbarāṃś caiva tān sarvān anayad vaśam
16tato ratnāny upādāya vaśe kṛtvā ca pārthivān
nyavartata naraśreṣṭho nakulaś citramārgavit
17karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ
ūhur daśa mahārāja kṛcchrād iva mahādhanam
18indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram
tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat
19evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām
vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ