Book 2 Chapter 28
1vaiśaṃpāyana uvāca
1tathaiva sahadevo 'pi dharmarājena pūjitaḥ
mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam
2sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ
matsyarājaṃ ca kauravyo vaśe cakre balād balī
3adhirājādhipaṃ caiva dantavakraṃ mahāhave
jigāya karadaṃ caiva svarājye saṃnyaveśayat
4sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
tathaivāparamatsyāṃś ca vyajayat sa paṭaccarān
5niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā
tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam
6navarāṣṭraṃ vinirjitya kuntibhojam upādravat
prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam
7tataś carmaṇvatīkūle jambhakasyātmajaṃ nṛpam
dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā
8cakre tatra sa saṃgrāmaṃ saha bhojena bhārata
sa tam ājau vinirjitya dakṣiṇābhimukho yayau
9karāṃs tebhya upādāya ratnāni vividhāni ca
tatas tair eva sahito narmadām abhito yayau
10vindānuvindāv āvantyau sainyena mahatā vṛtau
jigāya samare vīrāv āśvineyaḥ pratāpavān
11tato ratnāny upādāya purīṃ māhiṣmatīṃ yayau
tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ
12pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān
tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram
13sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca
cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ
14tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca
pradīptāni vyadṛśyanta sahadevabale tadā
15tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ
nottaraṃ prativaktuṃ ca śakto 'bhūj janamejaya
16janamejaya uvāca
16kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi
sahadevasya yajñārthaṃ ghaṭamānasya vai dvija
17vaiśaṃpāyana uvāca
17tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ
śrūyate nigṛhīto vai purastāt pāradārikaḥ
18nīlasya rājñaḥ pūrveṣām upanītaś ca so 'bhavat
tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā
19taṃ tu rājā yathāśāstram anvaśād dhārmikas tadā
prajajvāla tataḥ kopād bhagavān havyavāhanaḥ
20taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim
cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ
21vareṇa chandayām āsa taṃ nṛpaṃ sviṣṭakṛttamaḥ
abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ
22tataḥ prabhṛti ye ke cid ajñānāt tāṃ purīṃ nṛpāḥ
jigīṣanti balād rājaṃs te dahyantīha vahninā
23tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha
babhūvur anabhigrāhyā yoṣitaś chandataḥ kila
24evam agnir varaṃ prādāt strīṇām aprativāraṇe
svairiṇyas tatra nāryo hi yatheṣṭaṃ pracaranty uta
25varjayanti ca rājānas tad rāṣṭraṃ puruṣottama
bhayād agner mahārāja tadā prabhṛti sarvadā
26sahadevas tu dharmātmā sainyaṃ dṛṣṭvā bhayārditam
parītam agninā rājann ākampata yathā giriḥ
27upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ
tvadartho 'yaṃ samārambhaḥ kṛṣṇavartman namo 'stu te
28mukhaṃ tvam asi devānāṃ yajñas tvam asi pāvaka
pāvanāt pāvakaś cāsi vahanād dhavyavāhanaḥ
29vedās tvadarthaṃ jātāś ca jātavedās tato hy asi
yajñavighnam imaṃ kartuṃ nārhas tvaṃ havyavāhana
30evam uktvā tu mādreyaḥ kuśair āstīrya medinīm
vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat
31pramukhe sarvasainyasya bhītodvignasya bhārata
na cainam atyagād vahnir velām iva mahodadhiḥ
32tam abhyetya śanair vahnir uvāca kurunandanam
sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ
33uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā
vedmi sarvam abhiprāyaṃ tava dharmasutasya ca
34mayā tu rakṣitavyeyaṃ purī bharatasattama
yāvad rājño 'sya nīlasya kulavaṃśadharā iti
īpsitaṃ tu kariṣyāmi manasas tava pāṇḍava
35tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ
pūjayām āsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ
36pāvake vinivṛtte tu nīlo rājābhyayāt tadā
satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim
37pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam
mādrīsutas tataḥ prāyād vijayī dakṣiṇāṃ diśam
38traipuraṃ sa vaśe kṛtvā rājānam amitaujasam
nijagrāha mahābāhus tarasā potaneśvaram
39āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ
vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā
40surāṣṭraviṣayasthaś ca preṣayām āsa rukmiṇe
rājñe bhojakaṭasthāya mahāmātrāya dhīmate
41bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai
sa cāsya sasuto rājan pratijagrāha śāsanam
42prītipūrvaṃ mahābāhur vāsudevam avekṣya ca
tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṃ patiḥ
43tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam
vaśe cakre mahātejā daṇḍakāṃś ca mahābalaḥ
44sāgaradvīpavāsāṃś ca nṛpatīn mlecchayonijān
niṣādān puruṣādāṃś ca karṇaprāvaraṇān api
45ye ca kālamukhā nāma narā rākṣasayonayaḥ
kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā
46dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā
timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ
47ekapādāṃś ca puruṣān kevalān vanavāsinaḥ
nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam
dūtair eva vaśe cakre karaṃ cainān adāpayat
48pāṇḍyāṃś ca draviḍāṃś caiva sahitāṃś coḍrakeralaiḥ
andhrāṃs talavanāṃś caiva kaliṅgān oṣṭrakarṇikān
49antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā
dūtair eva vaśe cakre karaṃ cainān adāpayat
50bharukacchaṃ gato dhīmān dūtān mādravatīsutaḥ
preṣayām āsa rājendra paulastyāya mahātmane
vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ
51sa cāsya pratijagrāha śāsanaṃ prītipūrvakam
tac ca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ
52tataḥ saṃpreṣayām āsa ratnāni vividhāni ca
candanāgurumukhyāni divyāny ābharaṇāni ca
53vāsāṃsi ca mahārhāṇi maṇīṃś caiva mahādhanān
nyavartata tato dhīmān sahadevaḥ pratāpavān
54evaṃ nirjitya tarasā sāntvena vijayena ca
karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ
55dharmarājāya tat sarvaṃ nivedya bharatarṣabha
kṛtakarmā sukhaṃ rājann uvāsa janamejaya