Book 2 Chapter 24
1vaiśaṃpāyana uvāca
1taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ
prayayāv uttarāṃ tasmād diśaṃ dhanadapālitām
2antargiriṃ ca kaunteyas tathaiva ca bahirgirim
tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ
3vijitya parvatān sarvān ye ca tatra narādhipāḥ
tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ
4tair eva sahitaḥ sarvair anurajya ca tān nṛpān
kulūtavāsinaṃ rājan bṛhantam upajagmivān
5mṛdaṅgavaranādena rathanemisvanena ca
hastināṃ ca ninādena kampayan vasudhām imām
6tato bṛhantas taruṇo balena caturaṅgiṇā
niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam
7sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ
na śaśāka bṛhantas tu soḍhuṃ pāṇḍavavikramam
8so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ
upāvartata durmedhā ratnāny ādāya sarvaśaḥ
9sa tad rājyam avasthāpya kulūtasahito yayau
senābindum atho rājan rājyād āśu samākṣipat
10modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam
kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat
11tatrasthaḥ puruṣair eva dharmarājasya śāsanāt
vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ
12sa divaḥprastham āsādya senābindoḥ puraṃ mahat
balena caturaṅgeṇa niveśam akarot prabhuḥ
13sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam
abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ
14vijitya cāhave śūrān pārvatīyān mahārathān
dhvajinyā vyajayad rājan puraṃ pauravarakṣitam
15pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ
gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ
16tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ
vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha
17tatas trigartān kaunteyo dārvān kokanadāś ca ye
kṣatriyā bahavo rājann upāvartanta sarvaśaḥ
18abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ
uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat
19tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam
prāmathad balam āsthāya pākaśāsanir āhave
20tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ
sahitaḥ sarvasainyena prāmathat kurunandanaḥ
21tataḥ paramavikrānto bāhlīkān kurunandanaḥ
mahatā parimardena vaśe cakre durāsadān
22gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ
daradān saha kāmbojair ajayat pākaśāsaniḥ
23prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ
nivasanti vane ye ca tān sarvān ajayat prabhuḥ
24lohān paramakāmbojān ṛṣikān uttarān api
sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ
25ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ
tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ
26sa vijitya tato rājann ṛṣikān raṇamūrdhani
śukodarasamaprakhyān hayān aṣṭau samānayat
mayūrasadṛśān anyān ubhayān eva cāparān
27sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam
śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ