Book 2 Chapter 23
1vaiśaṃpāyana uvāca
1pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
2dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam
prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
3tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam
karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama
4vijayāya prayāsyāmi diśaṃ dhanadarakṣitām
tithāv atha muhūrte ca nakṣatre ca tathā śive
5dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
snigdhagambhīranādinyā taṃ girā pratyabhāṣata
6svasti vācyārhato viprān prayāhi bharatarṣabha
durhṛdām apraharṣāya suhṛdāṃ nandanāya ca
vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi
7ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ
agnidattena divyena rathenādbhutakarmaṇā
8tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau
sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ
9diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ
bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām
10pratīcīṃ nakulo rājan diśaṃ vyajayad astravit
khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ
11janamejaya uvāca
11diśām abhijayaṃ brahman vistareṇānukīrtaya
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
12vaiśaṃpāyana uvāca
12dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te
yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā
13pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn
dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā
14ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ
sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam
15sa tena sahito rājan savyasācī paraṃtapaḥ
vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam
16sakaladvīpavāsāṃś ca saptadvīpe ca ye nṛpāḥ
arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat
17sa tān api maheṣvāso vijitya bharatarṣabha
tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat
18tatra rājā mahān āsīd bhagadatto viśāṃ pate
tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ
19sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat
anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ
20tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam
prahasann abravīd rājā saṃgrāme vigataklamaḥ
21upapannaṃ mahābāho tvayi pāṇḍavanandana
pākaśāsanadāyāde vīryam āhavaśobhini
22ahaṃ sakhā surendrasya śakrād anavamo raṇe
na ca śaknomi te tāta sthātuṃ pramukhato yudhi
23kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te
yad vakṣyasi mahābāho tat kariṣyāmi putraka
24arjuna uvāca
24kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ
tasya pārthivatām īpse karas tasmai pradīyatām
25bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca
tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām
26bhagadatta uvāca
26kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ
sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te