Book 2 Chapter 18
1vāsudeva uvāca
1patitau haṃsaḍibhakau kaṃsāmātyau nipātitau
jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ
2na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ
prāṇayuddhena jetavyaḥ sa ity upalabhāmahe
3mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ
sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ
4tribhir āsādito 'smābhir vijane sa narādhipaḥ
na saṃdeho yathā yuddham ekenābhyupayāsyati
5avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ
bhīmasenena yuddhāya dhruvam abhyupayāsyati
6alaṃ tasya mahābāhur bhīmaseno mahābalaḥ
lokasya samudīrṇasya nidhanāyāntako yathā
7yadi te hṛdayaṃ vetti yadi te pratyayo mayi
bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me
8vaiśaṃpāyana uvāca
8evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ
bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau
9acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa
pāṇḍavānāṃ bhavān nātho bhavantaṃ cāśritā vayam
10yathā vadasi govinda sarvaṃ tad upapadyate
na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī
11nihataś ca jarāsaṃdho mokṣitāś ca mahīkṣitaḥ
rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ
12kṣiprakārin yathā tv etat kāryaṃ samupapadyate
mama kāryaṃ jagatkāryaṃ tathā kuru narottama
13tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe
dharmakāmārtharahito rogārta iva durgataḥ
14na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā
nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ
15ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ
yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaśāḥ
16supraṇīto balaugho hi kurute kāryam uttamam
andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ
17yato hi nimnaṃ bhavati nayantīha tato jalam
yataś chidraṃ tataś cāpi nayante dhīdhanā balam
18tasmān nayavidhānajñaṃ puruṣaṃ lokaviśrutam
vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye
19evaṃ prajñānayabalaṃ kriyopāyasamanvitam
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye
20evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye
arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam
nayo jayo balaṃ caiva vikrame siddhim eṣyati
21evam uktās tataḥ sarve bhrātaro vipulaujasaḥ
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati
22varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān
ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ
23amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām
ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ
24hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau
ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau
25īśau hi tau mahātmānau sarvakāryapravartane
dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe
26kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam
ramyaṃ padmasaro gatvā kālakūṭam atītya ca
27gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca
ekaparvatake nadyaḥ krameṇaitya vrajanti te
28saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃś ca kosalān
atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm
29uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhās trayaḥ
kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ
30te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam
gorathaṃ girim āsādya dadṛśur māgadhaṃ puram