Book 2 Chapter 16
1vāsudeva uvāca
1jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca
yā vai yuktā matiḥ seyam arjunena pradarśitā
2na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā
na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ
3etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam
nayena vidhidṛṣṭena yad upakramate parān
4sunayasyānapāyasya saṃyuge paramaḥ kramaḥ
saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ
5te vayaṃ nayam āsthāya śatrudehasamīpagāḥ
katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ
pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ
6vyūḍhānīkair anubalair nopeyād balavattaram
iti buddhimatāṃ nītis tan mamāpīha rocate
7anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat
śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe
8eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha
antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ
9atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ
prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ
10yudhiṣṭhira uvāca
10kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ
yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā
11kṛṣṇa uvāca
11śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ
yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ
12akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ
rājā bṛhadratho nāma magadhādhipatiḥ patiḥ
13rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ
nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ
14tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ
yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ
15tasyābhijanasaṃyuktair guṇair bharatasattama
vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ
16sa kāśirājasya sute yamaje bharatarṣabha
upayeme mahāvīryo rūpadraviṇasaṃmate
17tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ
nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā
18sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa
priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ
19tayor madhyagataś cāpi rarāja vasudhādhipaḥ
gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ
20viṣayeṣu nimagnasya tasya yauvanam atyagāt
na ca vaṃśakaraḥ putras tasyājāyata kaś cana
21maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ
nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam
22atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ
śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam
23yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam
patnībhyāṃ sahito rājā sarvaratnair atoṣayat
24tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ
parituṣṭo 'smi te rājan varaṃ varaya suvrata
25tataḥ sabhāryaḥ praṇatas tam uvāca bṛhadrathaḥ
putradarśananairāśyād bāṣpagadgadayā girā
26bṛhadratha uvāca
26bhagavan rājyam utsṛjya prasthitasya tapovanam
kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me
27kṛṣṇa uvāca
27etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ
tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat
28tasyopaviṣṭasya muner utsaṅge nipapāta ha
avātam aśukādaṣṭam ekam āmraphalaṃ kila
29tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca
rājñe dadāv apratimaṃ putrasaṃprāptikārakam
30uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ
gaccha rājan kṛtārtho 'si nivarta manujādhipa
31yathāsamayam ājñāya tadā sa nṛpasattamaḥ
dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha
32te tad āmraṃ dvidhā kṛtvā bhakṣayām āsatuḥ śubhe
bhāvitvād api cārthasya satyavākyāt tathā muneḥ
33tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ
te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha
34atha kāle mahāprājña yathāsamayam āgate
prajāyetām ubhe rājañ śarīraśakale tadā
35ekākṣibāhucaraṇe ardhodaramukhasphije
dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam
36udvigne saha saṃmantrya te bhaginyau tadābale
sajīve prāṇiśakale tatyajāte suduḥkhite
37tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave
nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ
38te catuṣpathanikṣipte jarā nāmātha rākṣasī
jagrāha manujavyāghra māṃsaśoṇitabhojanā
39kartukāmā sukhavahe śakale sā tu rākṣasī
saṃghaṭṭayām āsa tadā vidhānabalacoditā
40te samānītamātre tu śakale puruṣarṣabha
ekamūrtikṛte vīraḥ kumāraḥ samapadyata
41tataḥ sā rākṣasī rājan vismayotphullalocanā
na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum
42bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ
prākrośad atisaṃrambhāt satoya iva toyadaḥ
43tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ
nirjagāma naravyāghra rājñā saha paraṃtapa
44te cābale pariglāne payaḥpūrṇapayodhare
nirāśe putralābhāya sahasaivābhyagacchatām
45atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim
taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī
46nārhāmi viṣaye rājño vasantī putragṛddhinaḥ
bālaṃ putram upādātuṃ meghalekheva bhāskaram
47sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam
bṛhadratha sutas te 'yaṃ maddattaḥ pratigṛhyatām
48tava patnīdvaye jāto dvijātivaraśāsanāt
dhātrījanaparityakto mayāyaṃ parirakṣitaḥ
49tatas te bharataśreṣṭha kāśirājasute śubhe
taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām
50tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca
apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm
51kā tvaṃ kamalagarbhābhe mama putrapradāyinī
kāmayā brūhi kalyāṇi devatā pratibhāsi me