Book 2 Chapter 12
1vaiśaṃpāyana uvāca
1ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ
cintayan rājasūyāptiṃ na lebhe śarma bhārata
2rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām
yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca
3hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ
yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ
4yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ
pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe
5sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum
āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt
6bhūyaś cādbhutavīryaujā dharmam evānupālayan
kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe
7anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ
aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
8evaṃ gate tatas tasmin pitarīvāśvasañ janāḥ
na tasya vidyate dveṣṭā tato 'syājātaśatrutā
9sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ
rājasūyaṃ prati tadā punaḥ punar apṛcchata
10te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā
yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan
11yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati
tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati
12tasya samrāḍguṇārhasya bhavataḥ kurunandana
rājasūyasya samayaṃ manyante suhṛdas tava
13tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā
sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ
14darvīhomān upādāya sarvān yaḥ prāpnute kratūn
abhiṣekaṃ ca yajñānte sarvajit tena cocyate
15samartho 'si mahābāho sarve te vaśagā vayam
avicārya mahārāja rājasūye manaḥ kuru
16ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan
sa dharmyaṃ pāṇḍavas teṣāṃ vacaḥ śrutvā viśāṃ pate
dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā
17śrutvā suhṛdvacas tac ca jānaṃś cāpy ātmanaḥ kṣamam
punaḥ punar mano dadhre rājasūyāya bhārata
18sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ
dhaumyadvaipāyanādyaiś ca mantrayām āsa mantribhiḥ
19yudhiṣṭhira uvāca
19iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ
śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet
20vaiśaṃpāyana uvāca
20evam uktās tu te tena rājñā rājīvalocana
idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram
arhas tvam asi dharmajña rājasūyaṃ mahākratum
21athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā
mantriṇo bhrātaraś cāsya tad vacaḥ pratyapūjayan
22sa tu rājā mahāprājñaḥ punar evātmanātmavān
bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā
23sāmarthyayogaṃ saṃprekṣya deśakālau vyayāgamau
vimṛśya samyak ca dhiyā kurvan prājño na sīdati
24na hi yajñasamārambhaḥ kevalātmavipattaye
bhavatīti samājñāya yatnataḥ kāryam udvahan
25sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam
sarvalokāt paraṃ matvā jagāma manasā harim
26aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu
pāṇḍavas tarkayām āsa karmabhir devasaṃmitaiḥ
27nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam
na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata
28sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ
guruvad bhūtagurave prāhiṇod dūtam añjasā
29śīghragena rathenāśu sa dūtaḥ prāpya yādavān
dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat
30darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ
indrasenena sahita indraprasthaṃ yayau tadā
31vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ
indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ
32sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ
bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ
33prītaḥ priyeṇa suhṛdā reme sa sahitas tadā
arjunena yamābhyāṃ ca guruvat paryupasthitaḥ
34taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam
dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam
35yudhiṣṭhira uvāca
35prārthito rājasūyo me na cāsau kevalepsayā
prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ
36yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate
yaś ca sarveśvaro rājā rājasūyaṃ sa vindati
37taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me
tatra me niścitatamaṃ tava kṛṣṇa girā bhavet
38ke cid dhi sauhṛdād eva doṣaṃ na paricakṣate
arthahetos tathaivānye priyam eva vadanty uta
39priyam eva parīpsante ke cid ātmani yad dhitam
evaṃprāyāś ca dṛśyante janavādāḥ prayojane
40tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca
paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi