Book 2 Chapter 9
1nārada uvāca
1yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā
pramāṇena yathā yāmyā śubhaprākāratoraṇā
2antaḥsalilam āsthāya vihitā viśvakarmaṇā
divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā
3nīlapītāsitaśyāmaiḥ sitair lohitakair api
avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ
4tathā śakunayas tasyāṃ nānārūpā mṛdusvarāḥ
anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ
5sā sabhā sukhasaṃsparśā na śītā na ca gharmadā
veśmāsanavatī ramyā sitā varuṇapālitā
6yasyām āste sa varuṇo vāruṇyā saha bhārata
divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ
7sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ
ādityās tatra varuṇaṃ jaleśvaram upāsate
8vāsukis takṣakaś caiva nāgaś cairāvatas tathā
kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān
9kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau
maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau
10prahlādo mūṣikādaś ca tathaiva janamejayaḥ
patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ
11ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira
upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ
12balir vairocano rājā narakaḥ pṛthivīṃjayaḥ
prahlādo vipracittiś ca kālakhañjāś ca sarvaśaḥ
13suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ
ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā
14viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ
daśagrīvaś ca vālī ca meghavāsā daśāvaraḥ
15kaiṭabho viṭaṭūtaś ca saṃhrādaś cendratāpanaḥ
daityadānavasaṃghāś ca sarve rucirakuṇḍalāḥ
16sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ
sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ
17te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā
upāsate mahātmānaṃ sarve sucaritavratāḥ
18tathā samudrāś catvāro nadī bhāgīrathī ca yā
kālindī vidiśā veṇṇā narmadā vegavāhinī
19vipāśā ca śatadruś ca candrabhāgā sarasvatī
irāvatī vitastā ca sindhur devanadas tathā
20godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā
etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca
21kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira
palvalāni taḍāgāni dehavanty atha bhārata
22diśas tathā mahī caiva tathā sarve mahīdharāḥ
upāsate mahātmānaṃ sarve jalacarās tathā
23gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ
stuvanto varuṇaṃ tasyāṃ sarva eva samāsate
24mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ
sarve vigrahavantas te tam īśvaram upāsate
25eṣā mayā saṃpatatā vāruṇī bharatarṣabha
dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu