Book 2 Chapter 8
1nārada uvāca
1kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām
vaivasvatasya yām arthe viśvakarmā cakāra ha
2taijasī sā sabhā rājan babhūva śatayojanā
vistārāyāmasaṃpannā bhūyasī cāpi pāṇḍava
3arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī
naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī
4na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam
na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta
5sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ
rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
6puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ
rasavanti ca toyāni śītāny uṣṇāni caiva ha
7tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ
yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate
8yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ
trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ
9aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ
pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ
10aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ
caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ
11bharatas tathā surathaḥ sunītho naiṣadho nalaḥ
divodāso 'tha sumanā ambarīṣo bhagīrathaḥ
12vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ
ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ
13ruṣadaśvo vasumanāḥ purukutso dhvajī rathī
ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ
14auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ
aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ
15bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣīrathaḥ
karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ
16kapotaromā tṛṇakaḥ sahadevārjunau tathā
rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ
17alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca
jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā
18bhūridyumno mahāśvaś ca pṛthvaśvo janakas tathā
vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ
19brahmadattas trigartaś ca rājoparicaras tathā
indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ
20padmo 'tha mucukundaś ca bhūridyumnaḥ prasenajit
ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakas tathā
21śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ
dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ
22śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam
śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava
23uśadgavaḥ śataratho devarājo jayadrathaḥ
vṛṣādarbhiś ca rājarṣir dhāmnā saha samantriṇā
24athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ
iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ
25ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ
tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate
26agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca
yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ
27agniṣvāttāś ca pitaraḥ phenapāś coṣmapāś ca ye
svadhāvanto barhiṣado mūrtimantas tathāpare
28kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ
narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ
29kālasya nayane yuktā yamasya puruṣāś ca ye
tasyāṃ śiṃśapapālāśās tathā kāśakuśādayaḥ
upāsate dharmarājaṃ mūrtimanto nirāmayāḥ
30ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ
aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā
31asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā
dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā
32prabhāsantī jvalantīva tejasā svena bhārata
tām ugratapaso yānti suvratāḥ satyavādinaḥ
33śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā
sarve bhāsvaradehāś ca sarve ca virajombarāḥ
34citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ
35gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ
vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ
36puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ
divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ
37śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram
upāsate mahātmānaṃ rūpayuktā manasvinaḥ
38īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ
varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm