Book 2 Chapter 7
1nārada uvāca
1śakrasya tu sabhā divyā bhāsvarā karmabhir jitā
svayaṃ śakreṇa kauravya nirmitārkasamaprabhā
2vistīrṇā yojanaśataṃ śatam adhyardham āyatā
vaihāyasī kāmagamā pañcayojanam ucchritā
3jarāśokaklamāpetā nirātaṅkā śivā śubhā
veśmāsanavatī ramyā divyapādapaśobhitā
4tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane
āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata
5bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ
virajombaraś citramālyo hrīkīrtidyutibhiḥ saha
6tasyām upāsate nityaṃ mahātmānaṃ śatakratum
marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ
siddhā devarṣayaś caiva sādhyā devagaṇās tathā
7ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ
upāsate mahātmānaṃ devarājam ariṃdamam
8tathā devarṣayaḥ sarve pārtha śakram upāsate
amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ
tejasvinaḥ somayujo vipāpā vigataklamāḥ
9parāśaraḥ parvataś ca tathā sāvarṇigālavau
śaṅkhaś ca likhitaś caiva tathā gauraśirā muniḥ
10durvāsāś ca dīrghatapā yājñavalkyo 'tha bhālukiḥ
uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ
11haviṣmāṃś ca gaviṣṭhaś ca hariścandraś ca pārthivaḥ
hṛdyaś codaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ
12vātaskandho viśākhaś ca vidhātā kāla eva ca
anantadantas tvaṣṭā ca viśvakarmā ca tumburuḥ
13ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ
īśānaṃ sarvalokasya vajriṇaṃ samupāsate
14sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ
samīkaḥ satyavāṃś caiva pracetāḥ satyasaṃgaraḥ
15medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ
maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ
16kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ
muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ
saṃvarto devahavyaś ca viṣvaksenaś ca vīryavān
17divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī
artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava
18jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ
prācī dig yajñavāhāś ca pāvakāḥ saptaviṃśatiḥ
19agnīṣomau tathendrāgnī mitro 'tha savitāryamā
bhago viśve ca sādhyāś ca śukro manthī ca bhārata
20yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ
yajñavāhāś ca ye mantrāḥ sarve tatra samāsate
21tathaivāpsaraso rājan gandharvāś ca manoramāḥ
nṛtyavāditragītaiś ca hāsyaiś ca vividhair api
ramayanti sma nṛpate devarājaṃ śatakratum
22stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā
vikramaiś ca mahātmānaṃ balavṛtraniṣūdanam
23brahmarājarṣayaḥ sarve sarve devarṣayas tathā
vimānair vividhair divyair bhrājamānair ivāgnibhiḥ
24sragviṇo bhūṣitāś cānye yānti cāyānti cāpare
bṛhaspatiś ca śukraś ca tasyām āyayatuḥ saha
25ete cānye ca bahavo yatātmāno yatavratāḥ
vimānaiś candrasaṃkāśaiḥ somavat priyadarśanāḥ
brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā
26eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī
śatakrator mahārāja yāmyāṃ śṛṇu mamānagha