Book 2 Chapter 6
1vaiśaṃpāyana uvāca
1saṃpūjyāthābhyanujñāto maharṣer vacanāt param
pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ
2bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam
yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā
3rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ
yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat
4vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho
na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ
5evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca
muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim
6nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ
apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ
7bhavān saṃcarate lokān sadā nānāvidhān bahūn
brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ
8īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit
ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ
9tac chrutvā nāradas tasya dharmarājasya bhāṣitam
pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā
10mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā
sabhā maṇimayī rājan yatheyaṃ tava bhārata
11sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ
kathayiṣye tathendrasya kailāsanilayasya ca
12brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām
yadi te śravaṇe buddhir vartate bharatarṣabha
13nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ
prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ
14nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ
sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam
15kiṃdravyās tāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ
pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate
16vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke
varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate
17etat sarvaṃ yathātattvaṃ devarṣe vadatas tava
śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ
18evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam
krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ