Book 2 Chapter 5
1vaiśaṃpāyana uvāca
1tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu
mahatsu copaviṣṭeṣu gandharveṣu ca bhārata
2lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ
nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā
3pārijātena rājendra raivatena ca dhīmatā
sumukhena ca saumyena devarṣir amitadyutiḥ
sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ
4tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit
sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha
abhyavādayata prītyā vinayāvanatas tadā
5tadarham āsanaṃ tasmai saṃpradāya yathāvidhi
arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit
6so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ
dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram
7nārada uvāca
7kaccid arthāś ca kalpante dharme ca ramate manaḥ
sukhāni cānubhūyante manaś ca na vihanyate
8kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ
vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu
9kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā
ubhau vā prītisāreṇa na kāmena prabādhase
10kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
vibhajya kāle kālajña sadā varada sevase
11kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha
balābalaṃ tathā samyak caturdaśa parīkṣase
12kaccid ātmānam anvīkṣya parāṃś ca jayatāṃ vara
tathā saṃdhāya karmāṇi aṣṭau bhārata sevase
13kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha
āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ
14kaccin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ
tvatto vā tava vāmātyair bhidyate jātu mantritam
15kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase
kaccid vṛttim udāsīne madhyame cānuvartase
16kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ
kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ
17vijayo mantramūlo hi rājñāṃ bhavati bhārata
susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ
18kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
kaccic cāpararātreṣu cintayasy artham arthavit
19kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
kaccit te mantrito mantro na rāṣṭram anudhāvati
20kaccid arthān viniścitya laghumūlān mahodayān
kṣipram ārabhase kartuṃ na vighnayasi tādṛśān
21kaccin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ
sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam
22kaccid rājan kṛtāny eva kṛtaprāyāṇi vā punaḥ
vidus te vīra karmāṇi nānavāptāni kāni cit
23kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ
kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ
24kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param
25kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
26eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ
rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam
27kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
28kaccid dviṣām aviditaḥ pratiyattaś ca sarvadā
nityayukto ripūn sarvān vīkṣase ripusūdana
29kaccid vinayasaṃpannaḥ kulaputro bahuśrutaḥ
anasūyur anupraṣṭā satkṛtas te purohitaḥ
30kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
31kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ
utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava
32kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
33amātyān upadhātītān pitṛpaitāmahāñ śucīn
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
34kaccin nogreṇa daṇḍena bhṛśam udvejitaprajāḥ
rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha
35kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
ugrapratigrahītāraṃ kāmayānam iva striyaḥ
36kaccid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ
kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava
37kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
38kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam
saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi
39kālātikramaṇād dhy ete bhaktavetanayor bhṛtāḥ
bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ
40kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
kaccit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi
41kaccin naiko bahūn arthān sarvaśaḥ sāṃparāyikān
anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ
42kaccit puruṣakāreṇa puruṣaḥ karma śobhayan
labhate mānam adhikaṃ bhūyo vā bhaktavetanam
43kaccid vidyāvinītāṃś ca narāñ jñānaviśāradān
yathārhaṃ guṇataś caiva dānenābhyavapadyase
44kaccid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām
vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha
45kaccid bhayād upanataṃ klībaṃ vā ripum āgatam
yuddhe vā vijitaṃ pārtha putravat parirakṣasi
46kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate
samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā
47kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha
abhiyāsi javenaiva samīkṣya trividhaṃ balam
48pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam
balasya ca mahārāja dattvā vetanam agrataḥ
49kaccic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa
upacchannāni ratnāni prayacchasi yathārhataḥ
50kaccid ātmānam evāgre vijitya vijitendriyaḥ
parāñ jigīṣase pārtha pramattān ajitendriyān
51kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ
sāma dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ
52kaccin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate
tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi
53kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ
balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī
54kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa
avihāya mahārāja vihaṃsi samare ripūn
55kaccit svapararāṣṭreṣu bahavo 'dhikṛtās tava
arthān samanutiṣṭhanti rakṣanti ca parasparam
56kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca
ghreyāṇi ca mahārāja rakṣanty anumatās tava
57kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham
āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ
58kaccid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate
rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān
59kaccin na pāne dyūte vā krīḍāsu pramadāsu ca
pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava
60kaccid āyasya cārdhena caturbhāgena vā punaḥ
pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava
61kaccij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān
abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān
62kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ
anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava
63kaccid artheṣu saṃprauḍhān hitakāmān anupriyān
nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam
64kaccid viditvā puruṣān uttamādhamamadhyamān
tvaṃ karmasv anurūpeṣu niyojayasi bhārata
65kaccin na lubdhāś caurā vā vairiṇo vā viśāṃ pate
aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ
66kaccin na lubdhaiś caurair vā kumāraiḥ strībalena vā
tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ
67kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca
bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā
68kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate
pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham
69kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ
vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate
70kaccic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ
kṣemaṃ kurvanti saṃhatya rājañ janapade tava
71kaccin nagaraguptyarthaṃ grāmā nagaravat kṛtāḥ
grāmavac ca kṛtā rakṣā te ca sarve tadarpaṇāḥ
72kaccid balenānugatāḥ samāni viṣamāṇi ca
purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava
73kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
kaccin na śraddadhāsy āsāṃ kaccid guhyaṃ na bhāṣase
74kaccic cārān niśi śrutvā tat kāryam anucintya ca
priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam
75kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate
saṃcintayasi dharmārthau yāma utthāya paścime
76kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān
utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ
77kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ
abhitas tvām upāsante rakṣaṇārtham ariṃdama
78kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate
parīkṣya vartase samyag apriyeṣu priyeṣu ca
79kaccic chārīram ābādham auṣadhair niyamena vā
mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi
80kaccid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ
suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā
81kaccin na mānān mohād vā kāmād vāpi viśāṃ pate
arthipratyarthinaḥ prāptān apāsyasi kathaṃ cana
82kaccin na lobhān mohād vā viśrambhāt praṇayena vā
āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca
83kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ
tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana
84kaccit te durbalaḥ śatrur balenopanipīḍitaḥ
mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira
85kaccit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ
kaccit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ
86kaccit te sarvavidyāsu guṇato 'rcā pravartate
brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā
87kaccid dharme trayīmūle pūrvair ācarite janaiḥ
vartamānas tathā kartuṃ tasmin karmaṇi vartase
88kaccit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ
guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam
89kaccit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ
puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān
90kaccij jñātīn gurūn vṛddhān daivatāṃs tāpasān api
caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi
91kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha
āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī
92etayā vartamānasya buddhyā rāṣṭraṃ na sīdati
vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate
93kaccid āryo viśuddhātmā kṣāritaś caurakarmaṇi
adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ
94pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ
kaccin na mucyate steno dravyalobhān nararṣabha
95vyutpanne kaccid āḍhyasya daridrasya ca bhārata
arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ
96nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām
97ekacintanam arthānām anarthajñaiś ca cintanam
niścitānām anārambhaṃ mantrasyāparirakṣaṇam
98maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
99kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam
kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam
100yudhiṣṭhira uvāca
100kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam
kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam
101nārada uvāca
101agnihotraphalā vedā dattabhuktaphalaṃ dhanam
ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam
102vaiśaṃpāyana uvāca
102etad ākhyāya sa munir nāradaḥ sumahātapāḥ
papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram
103nārada uvāca
103kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt
yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ
104kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ
upānayanti paṇyāni upadhābhir avañcitāḥ
105kaccic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ
nityam arthavidāṃ tāta tathā dharmānudarśinām
106kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca
dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī
107dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām
cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi
108kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi
satāṃ madhye mahārāja satkaroṣi ca pūjayan
109kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha
hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho
110kaccid abhyasyate śaśvad gṛhe te bharatarṣabha
dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram
111kaccid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha
viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ
112kaccid agnibhayāc caiva sarpavyālabhayāt tathā
rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi
113kaccid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān
piteva pāsi dharmajña tathā pravrajitān api
114vaiśaṃpāyana uvāca
114etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya
praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam
115evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā
uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca
116nārada uvāca
116evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe
sa vihṛtyeha susukhī śakrasyaiti salokatām