Book 2 Chapter 4
1vaiśaṃpāyana uvāca
1tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ
ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ
2ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā
ahataiś caiva vāsobhir mālyair uccāvacair api
3dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ
puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata
4vāditrair vividhair gītair gandhair uccāvacair api
pūjayitvā kuruśreṣṭho daivatāni niveśya ca
5tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā
upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram
6tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ
tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi
7sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate
āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ
8asito devalaḥ satyaḥ sarpamālī mahāśirāḥ
arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ
9bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ
sumantur jaiminiḥ pailo vyāsaśiṣyās tathā vayam
10tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ
apsuhomyaś ca dhaumyaś ca āṇīmāṇḍavyakauśikau
11dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ
mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau
12balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ
jātūkarṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ
13parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ
pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā
14jaṅghābandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ
haribabhruś ca kauṇḍinyo babhrumālī sanātanaḥ
15kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ
paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ
karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca
16munayo dharmasahitā dhṛtātmāno jitendriyāḥ
ete cānye ca bahavo vedavedāṅgapāragāḥ
17upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ
kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ
18tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate
śrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ
19saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān
kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ
kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ
20satataṃ kampayām āsa yavanān eka eva yaḥ
yathāsurān kālakeyān devo vajradharas tathā
21jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirātarājaḥ
tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa
22kirātarājaḥ sumanā yavanādhipatis tathā
cāṇūro devarātaś ca bhojo bhīmarathaś ca yaḥ
23śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ
suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ
24ketumān vasudānaś ca vaideho 'tha kṛtakṣaṇaḥ
sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ
25anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ
śiśupālaḥ sahasutaḥ karūṣādhipatis tathā
26vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ
āhuko vipṛthuś caiva gadaḥ sāraṇa eva ca
27akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ
bhīṣmako 'thāhṛtiś caiva dyumatsenaś ca vīryavān
kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ
28arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ
aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ
29tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ
raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ
30ete cānye ca bahavo rājānaḥ pṛthivīpate
dhanaṃjayasakhā cātra nityam āste sma tumburuḥ
31citrasenaḥ sahāmātyo gandharvāpsarasas tathā
gītavāditrakuśalāḥ śamyātālaviśāradāḥ
32pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ
saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ
33gāyanti divyatānais te yathānyāyaṃ manasvinaḥ
pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate
34tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ
divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate