Book 2 Chapter 3
1vaiśaṃpāyana uvāca
1athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam
āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham
2uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā
kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati
3sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ
āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata
4tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine
manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām
5asti bindusarasy eva gadā śreṣṭhā kurūdvaha
nihitā yauvanāśvena rājñā hatvā raṇe ripūn
suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā
6sā vai śatasahasrasya saṃmitā sarvaghātinī
anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā
7vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān
sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ
ity uktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam
8uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ
9ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
10yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā
āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama
11yatra yūpā maṇimayāś cityāś cāpi hiraṇmayāḥ
śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ
12yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ
yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ
upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ
13naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ
upāsate yatra satraṃ sahasrayugaparyaye
14yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ
śraddadhānena satataṃ śiṣṭasaṃpratipattaye
15suvarṇamālino yūpāś cityāś cāpy atibhāsvarāḥ
dadau yatra sahasrāṇi prayutāni ca keśavaḥ
16tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata
sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ
kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat
17tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām
viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām
18gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā
devadattaṃ ca pārthāya dadau śaṅkham anuttamam
19sabhā tu sā mahārāja śātakumbhamayadrumā
daśa kiṣkusahasrāṇi samantād āyatābhavat
20yathā vahner yathārkasya somasya ca yathaiva sā
bhrājamānā tathā divyā babhāra paramaṃ vapuḥ
21pratighnatīva prabhayā prabhām arkasya bhāsvarām
prababhau jvalamāneva divyā divyena varcasā
22nagameghapratīkāśā divam āvṛtya viṣṭhitā
āyatā vipulā ślakṣṇā vipāpmā vigataklamā
23uttamadravyasaṃpannā maṇiprākāramālinī
bahuratnā bahudhanā sukṛtā viśvakarmaṇā
24na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī
āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ
25tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca
sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ
26antarikṣacarā ghorā mahākāyā mahābalāḥ
raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ
27tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ
vaiḍūryapatravitatāṃ maṇinālamayāmbujām
28padmasaugandhikavatīṃ nānādvijagaṇāyutām
puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām
29sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām
mārutenaiva coddhūtair muktābindubhir ācitām
30maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ
dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta
31tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ
āsan nānāvidhā nīlāḥ śītacchāyā manoramāḥ
32kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ
haṃsakāraṇḍavayutāś cakravākopaśobhitāḥ
33jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ
māruto gandham ādāya pāṇḍavān sma niṣevate
34īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ
niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat