Book 2 Chapter 2
1vaiśaṃpāyana uvāca
1uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ
pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ
2gamanāya matiṃ cakre pitur darśanalālasaḥ
dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ
3vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ
sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ
4dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ
tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ
5arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam
uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm
6tayā svajanagāmīni śrāvito vacanāni saḥ
saṃpūjitaś cāpy asakṛc chirasā cābhivāditaḥ
7tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm
dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ
8vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ
draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ
9bhrātṝn abhyagamad dhīmān pārthena sahito balī
bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ
10arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ
mālyajapyanamaskārair gandhair uccāvacair api
sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ
11svasti vācyārhato viprān dadhipātraphalākṣataiḥ
vasu pradāya ca tataḥ pradakṣiṇam avartata
12kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam
gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam
13tithāv atha ca nakṣatre muhūrte ca guṇānvite
prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ
14anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ
apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam
abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā
15upāruhyārjunaś cāpi cāmaravyajanaṃ sitam
rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam
16tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī
pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ
17sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā
anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ
18pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam
yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā
19pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ
tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ
20nivartayitvā ca tadā pāṇḍavān sapadānugān
svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ
21locanair anujagmus te tam ā dṛṣṭipathāt tadā
manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt
22atṛptamanasām eva teṣāṃ keśavadarśane
kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśanaḥ
23akāmā iva pārthās te govindagatamānasāḥ
nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ
syandanenātha kṛṣṇo 'pi samaye dvārakām agāt