Book 2 Chapter 1
1vaiśaṃpāyana uvāca
1tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau
prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ
2asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ
tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te
3arjuna uvāca
3kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura
prītimān bhava me nityaṃ prītimanto vayaṃ ca te
4maya uvāca
4yuktam etat tvayi vibho yathāttha puruṣarṣabha
prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata
5ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ
so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava
6arjuna uvāca
6prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā
evaṃ gate na śakṣyāmi kiṃ cit kārayituṃ tvayā
7na cāpi tava saṃkalpaṃ mogham icchāmi dānava
kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi
8vaiśaṃpāyana uvāca
8codito vāsudevas tu mayena bharatarṣabha
muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti
9codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti
dharmarājasya daiteya yādṛśīm iha manyase
10yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ
manuṣyaloke kṛtsne 'smiṃs tādṛśīṃ kuru vai sabhām
11yatra divyān abhiprāyān paśyema vihitāṃs tvayā
āsurān mānuṣāṃś caiva tāṃ sabhāṃ kuru vai maya
12pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā
vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā
13tataḥ kṛṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire
sarvam etad yathāvedya darśayām āsatur mayam
14tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā
sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ
15sa pūrvadevacaritaṃ tatra tatra viśāṃ pate
kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata
16sa kālaṃ kaṃ cid āśvasya viśvakarmā pracintya ca
sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām
17abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ
puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ
18tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ
dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān
19sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām
daśakiṣkusahasrāṃ tāṃ māpayām āsa sarvataḥ