Book 1 Chapter 225
1mandapāla uvāca
1yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā
agninā ca tathety evaṃ pūrvam eva pratiśrutam
2agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ
yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ
3na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati
ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ
4vaiśaṃpāyana uvāca
4evam āśvāsya putrān sa bhāryāṃ cādāya bhārata
mandapālas tato deśād anyaṃ deśaṃ jagāma ha
5bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam
dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam
6vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ
agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam
7tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ
marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam
8kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram
varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān
9pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ
grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha
10yadā prasanno bhagavān mahādevo bhaviṣyati
tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ
11aham eva ca taṃ kālaṃ vetsyāmi kurunandana
tapasā mahatā cāpi dāsyāmi tava tāny aham
12āgneyāni ca sarvāṇi vāyavyāni tathaiva ca
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya
13vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm
dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā
14dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ
hutāśanam anujñāpya jagāma tridivaṃ punaḥ
15pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam
ahāni pañca caikaṃ ca virarāma sutarpitaḥ
16jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca
yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate
17yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham
anujānāmi vāṃ vīrau carataṃ yatra vāñchitam
18evaṃ tau samanujñātau pāvakena mahātmanā
arjuno vāsudevaś ca dānavaś ca mayas tathā
19parikramya tataḥ sarve trayo 'pi bharatarṣabha
ramaṇīye nadīkūle sahitāḥ samupāviśan