Book 1 Chapter 222
1jaritovāca
1asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam
kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ
2śārṅgakā ūcuḥ
2na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana
anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ
3saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam
mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam
4niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate
cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān
5jaritovāca
5ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt
saṃcarantaṃ samādāya jahārākhuṃ bilād balī
6taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām
āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt
7yo no dveṣṭāram ādāya śyenarāja pradhāvasi
bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ
8yadā sa bhakṣitas tena kṣudhitena patatriṇā
tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati
9praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam
śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ
10śārṅgakā ūcuḥ
10na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā
avijñāya na śakṣyāmo bilam āviśatuṃ vayam
11jaritovāca
11ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam
ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama
12śārṅgakā ūcuḥ
12na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat
samākuleṣu jñāneṣu na buddhikṛtam eva tat
13na copakṛtam asmābhir na cāsmān vettha ye vayam
pīḍyamānā bharasy asmān kā satī ke vayaṃ tava
14taruṇī darśanīyāsi samarthā bhartur eṣaṇe
anugaccha svabhartāraṃ putrān āpsyasi śobhanān
15vayam apy agnim āviśya lokān prāpsyāmahe śubhān
athāsmān na dahed agnir āyās tvaṃ punar eva naḥ
16vaiśaṃpāyana uvāca
16evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave
jagāma tvaritā deśaṃ kṣemam agner anāśrayam
17tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ
yatra śārṅgā babhūvus te mandapālasya putrakāḥ
18te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā
jaritāris tato vācaṃ śrāvayām āsa pāvakam