Book 1 Chapter 221
1vaiśaṃpāyana uvāca
1tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ
vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam
2niśāmya putrakān bālān mātā teṣāṃ tapasvinī
jaritā duḥkhasaṃtaptā vilalāpa nareśvara
3ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ
jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ
4ime ca māṃ karṣayanti śiśavo mandacetasaḥ
abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam
trāsayaṃś cāyam āyāti lelihāno mahīruhān
5aśaktimattvāc ca sutā na śaktāḥ saraṇe mama
ādāya ca na śaktāsmi putrān saritum anyataḥ
6na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me
kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham
7kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham
cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana
chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha
8jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam
sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ
9stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ
ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā
10kam upādāya śakyeta gantuṃ kasyāpad uttamā
kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā
11nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt
evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram
12sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ
asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava
tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ
13anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ
tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava
14mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ
na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ
15jaritovāca
15idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ
tad āviśadhvaṃ tvaritā vahner atra na vo bhayam
16tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ
evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ
17tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam
rocatām eṣa vopāyo vimokṣāya hutāśanāt
18śārṅgakā ūcuḥ
18abarhān māṃsabhūtān naḥ kravyādākhur vināśayet
paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum
19katham agnir na no dahyāt katham ākhur na bhakṣayet
kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ
20bila ākhor vināśaḥ syād agner ākāśacāriṇām
anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam
21garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile
śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt