Book 1 Chapter 220
1janamejaya uvāca
1kimarthaṃ śārṅgakān agnir na dadāha tathāgate
tasmin vane dahyamāne brahmann etad vadāśu me
2adāhe hy aśvasenasya dānavasya mayasya ca
kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam
3tad etad adbhutaṃ brahmañ śārṅgānām avināśanam
kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ
4vaiśaṃpāyana uvāca
4yadarthaṃ śārṅgakān agnir na dadāha tathāgate
tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata
5dharmajñānāṃ mukhyatamas tapasvī saṃśitavrataḥ
āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ
6sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām
svādhyāyavān dharmaratas tapasvī vijitendriyaḥ
7sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata
jagāma pitṛlokāya na lebhe tatra tat phalam
8sa lokān aphalān dṛṣṭvā tapasā nirjitān api
papraccha dharmarājasya samīpasthān divaukasaḥ
9kimartham āvṛtā lokā mamaite tapasārjitāḥ
kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam
10tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam
phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ
11devā ūcuḥ
11ṛṇino mānavā brahmañ jāyante yena tac chṛṇu
kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ
12tad apākriyate sarvaṃ yajñena tapasā sutaiḥ
tapasvī yajñakṛc cāsi na tu te vidyate prajā
13ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ
prajāyasva tato lokān upabhoktāsi śāśvatān
14punnāmno narakāt putras trātīti pitaraṃ mune
tasmād apatyasaṃtāne yatasva dvijasattama
15vaiśaṃpāyana uvāca
15tac chrutvā mandapālas tu teṣāṃ vākyaṃ divaukasām
kva nu śīghram apatyaṃ syād bahulaṃ cety acintayat
16sa cintayann abhyagacchad bahulaprasavān khagān
śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān
17tasyāṃ putrān ajanayac caturo brahmavādinaḥ
tān apāsya sa tatraiva jagāma lapitāṃ prati
bālān sutān aṇḍagatān mātrā saha munir vane
18tasmin gate mahābhāge lapitāṃ prati bhārata
apatyasnehasaṃvignā jaritā bahv acintayat
19tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane
nājahat putrakān ārtā jaritā khāṇḍave nṛpa
babhāra caitān saṃjātān svavṛttyā snehaviklavā
20tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ
mandapālaś caraṃs tasmin vane lapitayā saha
21taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃś ca bālakān
so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam
putrān paridadad bhīto lokapālaṃ mahaujasam
22mandapāla uvāca
22tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi pāvaka
23tvām ekam āhuḥ kavayas tvām āhus trividhaṃ punaḥ
tvām aṣṭadhā kalpayitvā yajñavāham akalpayan
24tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ
tvad ṛte hi jagat kṛtsnaṃ sadyo na syād dhutāśana
25tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim
gacchanti saha patnībhiḥ sutair api ca śāśvatīm
26tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
27jātavedas tavaiveyaṃ viśvasṛṣṭir mahādyute
tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram
28tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat
tvayi havyaṃ ca kavyaṃ ca yathāvat saṃpratiṣṭhitam
29agne tvam eva jvalanas tvaṃ dhātā tvaṃ bṛhaspatiḥ
tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ
30vaiśaṃpāyana uvāca
30evaṃ stutas tatas tena mandapālena pāvakaḥ
tutoṣa tasya nṛpate muner amitatejasaḥ
uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te
31tam abravīn mandapālaḥ prāñjalir havyavāhanam
pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya
32tatheti tat pratiśrutya bhagavān havyavāhanaḥ
khāṇḍave tena kālena prajajvāla didhakṣayā