Book 1 Chapter 219
1vaiśaṃpāyana uvāca
1tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ
dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ
dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā
2mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā
samudvignā visasṛpus tathānyā bhūtajātayaḥ
3taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau
utpātanādaśabdena saṃtrāsita ivābhavan
4svatejobhāsvaraṃ cakram utsasarja janārdanaḥ
tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ
nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt
5adṛśyan rākṣasās tatra kṛṣṇacakravidāritāḥ
vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ
6piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ
nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata
7kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitraghātinaḥ
hatvānekāni sattvāni pāṇim eti punaḥ punaḥ
8tathā tu nighnatas tasya sarvasattvāni bhārata
babhūva rūpam atyugraṃ sarvabhūtātmanas tadā
9sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ
vijetā nābhavat kaś cit kṛṣṇapāṇḍavayor mṛdhe
10tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ
nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ
11śatakratuś ca saṃprekṣya vimukhān devatāgaṇān
babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau
12nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī
śatakratum abhiprekṣya mahāgambhīraniḥsvanā
13na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ
dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau
14na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau
vāsudevārjunau śakra nibodhedaṃ vaco mama
15naranārāyaṇau devau tāv etau viśrutau divi
bhavān apy abhijānāti yadvīryau yatparākramau
16naitau śakyau durādharṣau vijetum ajitau yudhi
api sarveṣu lokeṣu purāṇāv ṛṣisattamau
17pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ
sayakṣarakṣogandharvanarakiṃnarapannagaiḥ
18tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava
diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam
19iti vācam abhiśrutya tathyam ity amareśvaraḥ
kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā
20taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ
tvaritāḥ sahitā rājann anujagmuḥ śatakratum
21devarājaṃ tadā yāntaṃ saha devair udīkṣya tu
vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ
22devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau
nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā
23sa māruta ivābhrāṇi nāśayitvārjunaḥ surān
vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān
24na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ
saṃchidyamānam iṣubhir asyatā savyasācinā
25nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam
nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam
26śatenaikaṃ ca vivyādha śataṃ caikena patriṇā
vyasavas te 'patann agnau sākṣāt kālahatā iva
27na cālabhanta te śarma rodhaḥsu viṣameṣu ca
pitṛdevanivāseṣu saṃtāpaś cāpy ajāyata
28bhūtasaṃghasahasrāś ca dīnāś cakrur mahāsvanam
ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ
tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ
29na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam
nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ
30ekāyanagatā ye 'pi niṣpatanty atra ke cana
rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ
31te vibhinnaśirodehāś cakravegād gatāsavaḥ
petur āsye mahākāyā dīptasya vasuretasaḥ
32sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ
upary ākāśago vahnir vidhūmaḥ samadṛśyata
33dīptākṣo dīptajihvaś ca dīptavyāttamahānanaḥ
dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām
34tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ
babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ
35athāsuraṃ mayaṃ nāma takṣakasya niveśanāt
vipradravantaṃ sahasā dadarśa madhusūdanaḥ
36tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ
dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā
jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ
37sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam
abhidhāvārjunety evaṃ mayaś cukrośa bhārata
38tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ
pratyuvāca mayaṃ pārtho jīvayann iva bhārata
39taṃ pārthenābhaye datte namucer bhrātaraṃ mayam
na hantum aicchad dāśārhaḥ pāvako na dadāha ca
40tasmin vane dahyamāne ṣaḍ agnir na dadāha ca
aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti