Book 1 Chapter 215
1vaiśaṃpāyana uvāca
1so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam
lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ
2brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā
bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām
3evam uktau tam abrūtāṃ tatas tau kṛṣṇapāṇḍavau
kenānnena bhavāṃs tṛpyet tasyānnasya yatāvahe
4evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ
bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti
5nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam
yadannam anurūpaṃ me tad yuvāṃ saṃprayacchatam
6idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati
taṃ na śaknomy ahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā
7vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā
sagaṇas tatkṛte dāvaṃ parirakṣati vajrabhṛt
8tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ
taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā
9sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati
tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam
10sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ
daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā
11yuvāṃ hy udakadhārās tā bhūtāni ca samantataḥ
uttamāstravido samyak sarvato vārayiṣyathaḥ
12evam ukte pratyuvāca bībhatsur jātavedasam
didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ
13uttamāstrāṇi me santi divyāni ca bahūni ca
yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn
14dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam
kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me
15śaraiś ca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ
na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān
16aśvāṃś ca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ
rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam
17tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam
yena nāgān piśācāṃś ca nihanyān mādhavo raṇe
18upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi
nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane
19pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka
karaṇāni samarthāni bhagavan dātum arhasi