Book 1 Chapter 214
1vaiśaṃpāyana uvāca
1indraprasthe vasantas te jaghnur anyān narādhipān
śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca
2āśritya dharmarājānaṃ sarvaloko 'vasat sukham
puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ
3sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ
trīn ivātmasamān bandhūn bandhumān iva mānayan
4teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva
babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ
5adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ
rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam
6adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ
bandhumān akhilo dharmas tenāsīt pṛthivīkṣitā
7bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau
prayujyamānair vitato vedair iva mahādhvaraḥ
8taṃ tu dhaumyādayo viprāḥ parivāryopatasthire
bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ
9dharmarāje atiprītyā pūrṇacandra ivāmale
prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca
10na tu kevaladaivena prajā bhāvena remire
yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat
11na hy ayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam
bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ
12sa hi sarvasya lokasya hitam ātmana eva ca
cikīrṣuḥ sumahātejā reme bharatasattamaḥ
13tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ
avasan pṛthivīpālāṃs trāsayantaḥ svatejasā
14tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt
uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati
15suhṛjjanavṛtās tatra vihṛtya madhusūdana
sāyāhne punar eṣyāmo rocatāṃ te janārdana
16vāsudeva uvāca
16kuntīmātar mamāpy etad rocate yad vayaṃ jale
suhṛjjanavṛtāḥ pārtha viharema yathāsukham
17vaiśaṃpāyana uvāca
17āmantrya dharmarājānam anujñāpya ca bhārata
jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ
18vihāradeśaṃ saṃprāpya nānādrumavad uttamam
gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam
19bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ
mālyaiś ca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ
20āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ
yathopajoṣaṃ sarvaś ca janaś cikrīḍa bhārata
21vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ
yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ
22draupadī ca subhadrā ca vāsāṃsy ābharaṇāni ca
prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe
23kāś cit prahṛṣṭā nanṛtuś cukruśuś ca tathāparāḥ
jahasuś cāparā nāryaḥ papuś cānyā varāsavam
24ruruduś cāparās tatra prajaghnuś ca parasparam
mantrayām āsur anyāś ca rahasyāni parasparam
25veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ
śabdenāpūryate ha sma tad vanaṃ susamṛddhimat
26tasmiṃs tathā vartamāne kurudāśārhanandanau
samīpe jagmatuḥ kaṃ cid uddeśaṃ sumanoharam
27tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau
mahārhāsanayo rājaṃs tatas tau saṃniṣīdatuḥ
28tatra pūrvavyatītāni vikrāntāni ratāni ca
bahūni kathayitvā tau remāte pārthamādhavau
29tatropaviṣṭau muditau nākapṛṣṭhe 'śvināv iva
abhyagacchat tadā vipro vāsudevadhanaṃjayau
30bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ
haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ
31taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ
padmapatrānanaḥ piṅgas tejasā prajvalann iva
32upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam
arjuno vāsudevaś ca tūrṇam utpatya tasthatuḥ