Book 1 Chapter 213
1vaiśaṃpāyana uvāca
1uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ
tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam
2nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān
saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam
3arthalubdhān na vaḥ pārtho manyate sātvatān sadā
svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ
4pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate
vikrayaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi
5etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ
ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ
6ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti
7bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ
kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam
8na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet
api sarveṣu lokeṣu sendrarudreṣu māriṣa
9sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ
yoddhā pārthaś ca śīghrāstraḥ ko nu tena samo bhavet
10tam anudrutya sāntvena parameṇa dhanaṃjayam
nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ
11yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram
praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ
12tac chrutvā vāsudevasya tathā cakrur janādhipa
nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tataḥ
13uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ
puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ
pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat
14abhigamya sa rājānaṃ vinayena samāhitaḥ
abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān
15taṃ draupadī pratyuvāca praṇayāt kurunandanam
tatraiva gaccha kaunteya yatra sā sātvatātmajā
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate
16tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ
sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt
17subhadrāṃ tvaramāṇaś ca raktakauśeyavāsasam
pārthaḥ prasthāpayām āsa kṛtvā gopālikāvapuḥ
18sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī
bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā
vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī
19tato 'bhigamya tvaritā pūrṇendusadṛśānanā
vavande draupadīṃ bhadrā preṣyāham iti cābravīt
20pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām
sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ
tathaiva muditā bhadrā tām uvācaivam astv iti
21tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ
kuntī ca paramaprītā babhūva janamejaya
22śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam
arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā
23ājagāma viśuddhātmā saha rāmeṇa keśavaḥ
vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ
24bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ
sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ
25tatra dānapatir dhīmān ājagāma mahāyaśāḥ
akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ
26anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ
sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ
27satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ
pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca
28cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca
sāraṇaś ca mahābāhur gadaś ca viduṣāṃ varaḥ
29ete cānye ca bahavo vṛṣṇibhojāndhakās tathā
ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu
30tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam
pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā
31tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat
viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam
32siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam
candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam
33dahyatāguruṇā caiva deśe deśe sugandhinā
susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam
34pratipede mahābāhuḥ saha rāmeṇa keśavaḥ
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ
35saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ
viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam
36yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi
mūrdhni keśavam āghrāya paryaṣvajata bāhunā
37taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat
bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat
38tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ
pratijagrāha satkārair yathāvidhi yathopagam
39guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat
kāṃś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ
40tato dadau vāsudevo janyārthe dhanam uttamam
haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ
41rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām
caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ
sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca
42śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām
vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām
dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam
43tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām
śatāny añjanakeśīnāṃ śvetānāṃ pañca pañca ca
44snāpanotsādane caiva suyuktaṃ vayasānvitam
strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām
45suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām
paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ
46kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ
manuṣyabhārān dāśārho dadau daśa janārdanaḥ
47gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam
girikūṭanikāśānāṃ samareṣv anivartinām
48kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām
hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ
49rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī
prīyamāṇo haladharaḥ saṃbandhaprītim āvahan
50sa mahādhanaratnaugho vastrakambalaphenavān
mahāgajamahāgrāhaḥ patākāśaivalākulaḥ
51pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ
pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat
52pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān
53te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ
vijahrur amarāvāse narāḥ sukṛtino yathā
54tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ
55evam uttamavīryās te vihṛtya divasān bahūn
pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm
56rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ
ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ
57vāsudevas tu pārthena tatraiva saha bhārata
uvāsa nagare ramye śakraprasthe mahāmanāḥ
vyacarad yamunākūle pārthena saha bhārata
58tataḥ subhadrā saubhadraṃ keśavasya priyā svasā
jayantam iva paulomī dyutimantam ajījanat
59dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam
subhadrā suṣuve vīram abhimanyuṃ nararṣabham
60abhīś ca manyumāṃś caiva tatas tam arimardanam
abhimanyum iti prāhur ārjuniṃ puruṣarṣabham
61sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt
makhe nirmathyamānād vā śamīgarbhād dhutāśanaḥ
62yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ
ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvataḥ
63dayito vāsudevasya bālyāt prabhṛti cābhavat
pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ
64janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī
65catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ
arjunād veda vedajñāt sakalaṃ divyamānuṣam
66vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ
kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat
67āgame ca prayoge ca cakre tulyam ivātmanaḥ
tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ
68sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam
durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam
69siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam
meghadundubhinirghoṣaṃ pūrṇacandranibhānanam
70kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau
dadarśa putraṃ bībhatsur maghavān iva taṃ yathā
71pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā
lebhe pañca sutān vīrāñ śubhān pañcācalān iva
72yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt
arjunāc chrutakarmāṇaṃ śatānīkaṃ ca nākulim
73sahadevāc chrutasenam etān pañca mahārathān
pāñcālī suṣuve vīrān ādityān aditir yathā
74śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram
parapraharaṇajñāne prativindhyo bhavatv ayam
75sute somasahasre tu somārkasamatejasam
sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ
76śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā
jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat
77śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam
78tatas tv ajījanat kṛṣṇā nakṣatre vahnidaivate
sahadevāt sutaṃ tasmāc chrutaseneti taṃ viduḥ
79ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ
anvajāyanta rājendra parasparahite ratāḥ
80jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca
cakāra vidhivad dhaumyas teṣāṃ bharatasattama
81kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ
jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam
82devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ
anvitā rājaśārdūla pāṇḍavā mudam āpnuvan