Book 1 Chapter 212
1vaiśaṃpāyana uvāca
1tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ
gatāṃ raivatake kanyāṃ viditvā janamejaya
2vāsudevābhyanujñātaḥ kathayitvetikṛtyatām
kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ
3rathena kāñcanāṅgena kalpitena yathāvidhi
sainyasugrīvayuktena kiṅkiṇījālamālinā
4sarvaśastropapannena jīmūtaravanādinā
jvalitāgniprakāśena dviṣatāṃ harṣaghātinā
5saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
mṛgayāvyapadeśena yaugapadyena bhārata
6subhadrā tv atha śailendram abhyarcya saha raivatam
daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca
7pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati
tām abhidrutya kaunteyaḥ prasahyāropayad ratham
8tataḥ sa puruṣavyāghras tām ādāya śucismitām
rathenākāśagenaiva prayayau svapuraṃ prati
9hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ
vikrośan prādravat sarvo dvārakām abhitaḥ purīm
10te samāsādya sahitāḥ sudharmām abhitaḥ sabhām
sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam
11teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ
samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām
12kṣubdhās tenātha śabdena bhojavṛṣṇyandhakās tadā
annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ
13tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca
maṇividrumacitrāṇi jvalitāgniprabhāṇi ca
14bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ
siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ
15teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye
ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ
16tac chrutvā vṛṣṇivīrās te madaraktāntalocanāḥ
amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ
17yojayadhvaṃ rathān āśu prāsān āharateti ca
dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca
18sūtān uccukruśuḥ kec cid rathān yojayateti ca
svayaṃ ca turagān ke cin ninyur hemavibhūṣitān
19ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca
abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat
20vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ
nīlavāsā madotsikta idaṃ vacanam abravīt
21kim idaṃ kuruthāprajñās tūṣṇīṃ bhūte janārdane
asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ
22eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ
yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ
23tatas te tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt
tūṣṇīṃ bhūtās tataḥ sarve sādhu sādhv iti cābruvan
24samaṃ vaco niśamyeti baladevasya dhīmataḥ
punar eva sabhāmadhye sarve tu samupāviśan
25tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam
kim avāg upaviṣṭo 'si prekṣamāṇo janārdana
26satkṛtas tvatkṛte pārthaḥ sarvair asmābhir acyuta
na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ
27ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati
manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kva cit
28īpsamānaś ca saṃbandhaṃ kṛtapūrvaṃ ca mānayan
ko hi nāma bhavenārthī sāhasena samācaret
29so 'vamanya ca nāmāsmān anādṛtya ca keśavam
prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ
30kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama
marṣayiṣyāmi govinda pādasparśam ivoragaḥ
31adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām
na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ
32taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam
anvapadyanta te sarve bhojavṛṣṇyandhakās tadā