Book 1 Chapter 206
1vaiśaṃpāyana uvāca
1taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram
anujagmur mahātmāno brāhmaṇā vedapāragāḥ
2vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ
caukṣāś ca bhagavadbhaktāḥ sūtāḥ paurāṇikāś ca ye
3kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ
4etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ
vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ
5ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca
saritaḥ sāgarāṃś caiva deśān api ca bhārata
6puṇyāni caiva tīrthāni dadarśa bharatarṣabha
sa gaṅgādvāram āsādya niveśam akarot prabhuḥ
7tatra tasyādbhutaṃ karma śṛṇu me janamejaya
kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī
8niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata
agnihotrāṇi viprās te prāduścakrur anekaśaḥ
9teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca
kṛtapuṣpopahāreṣu tīrāntaragateṣu ca
10kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ
śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ
11tathā paryākule tasmin niveśe pāṇḍunandanaḥ
abhiṣekāya kaunteyo gaṅgām avatatāra ha
12tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān
uttitīrṣur jalād rājann agnikāryacikīrṣayā
13apakṛṣṭo mahābāhur nāgarājasya kanyayā
antarjale mahārāja ulūpyā kāmayānayā
14dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam
kauravyasyātha nāgasya bhavane paramārcite
15tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ
aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ
16agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā
prahasann iva kaunteya idaṃ vacanam abravīt
17kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini
kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā
18ulūpy uvāca
18airāvatakule jātaḥ kauravyo nāma pannagaḥ
tasyāsmi duhitā pārtha ulūpī nāma pannagī
19sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām
dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā
20tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana
ananyāṃ nandayasvādya pradānenātmano rahaḥ
21arjuna uvāca
21brahmacaryam idaṃ bhadre mama dvādaśavārṣikam
dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ
22tava cāpi priyaṃ kartum icchāmi jalacāriṇi
anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit
23kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet
na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame
24ulūpy uvāca
24jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm
yathā ca te brahmacaryam idam ādiṣṭavān guruḥ
25parasparaṃ vartamānān drupadasyātmajāṃ prati
yo no 'nupraviśen mohāt sa no dvādaśavārṣikam
vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ
26tad idaṃ draupadīhetor anyonyasya pravāsanam
kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati
27paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana
kṛtvā mama paritrāṇaṃ tava dharmo na lupyate
28yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ
sa ca te dharma eva syād dāttvā prāṇān mamārjuna
29bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho
na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya
30prāṇadānān mahābāho cara dharmam anuttamam
śaraṇaṃ ca prapannāsmi tvām adya puruṣottama
31dīnān anāthān kaunteya parirakṣasi nityaśaḥ
sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā
32yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam
sa tvam ātmapradānena sakāmāṃ kartum arhasi
33vaiśaṃpāyana uvāca
33evam uktas tu kaunteyaḥ pannageśvarakanyayā
kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam
34sa nāgabhavane rātriṃ tām uṣitvā pratāpavān
udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt