Book 1 Chapter 205
1vaiśaṃpāyana uvāca
1evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ
vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
2teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām
babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī
3te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ
babhūva paramaprītā nāgair iva sarasvatī
4vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu
vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ
5atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate
kasya cit taskarāḥ ke cij jahrur gā nṛpasattama
6hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ
āgamya khāṇḍavaprastham udakrośata pāṇḍavān
7hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ
prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ
8brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate
śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati
9brāhmaṇasve hṛte corair dharmārthe ca vilopite
rorūyamāṇe ca mayi kriyatām astradhāraṇam
10rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ
tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ
11śrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam
āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām
kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ
12sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ
tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ
ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ
13hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ
aśrupramārjanaṃ tasya kartavyam iti niścitaḥ
14upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ
yady asya rudato dvāri na karomy adya rakṣaṇam
15anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe
pratitiṣṭheta loke 'sminn adharmaś caiva no bhavet
16anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ
ajātaśatror nṛpater mama caivāpriyaṃ bhavet
17anupraveśe rājñas tu vanavāso bhaven mama
adharmo vā mahān astu vane vā maraṇaṃ mama
śarīrasyāpi nāśena dharma eva viśiṣyate
18evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ
anupraviśya rājānam āpṛcchya ca viśāṃ pate
19dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata
brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ
20na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha
yāvad āvartayāmy adya corahastād dhanaṃ tava
21so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī
śarair vidhvaṃsitāṃś corān avajitya ca tad dhanam
22brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ
ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ
23so 'bhivādya gurūn sarvāṃs taiś cāpi pratinanditaḥ
dharmarājam uvācedaṃ vratam ādiśyatāṃ mama
24samayaḥ samatikrānto bhavatsaṃdarśanān mayā
vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ
25ity ukto dharmarājas tu sahasā vākyam apriyam
katham ity abravīd vācā śokārtaḥ sajjamānayā
yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam
26pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha
anupraveśe yad vīra kṛtavāṃs tvaṃ mamāpriyam
sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi
27guror anupraveśo hi nopaghāto yavīyasaḥ
yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ
28nivartasva mahābāho kuruṣva vacanaṃ mama
na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā
29arjuna uvāca
29na vyājena cared dharmam iti me bhavataḥ śrutam
na satyād vicaliṣyāmi satyenāyudham ālabhe
30vaiśaṃpāyana uvāca
30so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ
vane dvādaśa varṣāṇi vāsāyopajagāma ha