Book 1 Chapter 204
1nārada uvāca
1jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau
kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ
2devagandharvayakṣāṇāṃ nāgapārthivarakṣasām
ādāya sarvaratnāni parāṃ tuṣṭim upāgatau
3yadā na pratiṣeddhāras tayoḥ santīha ke cana
nirudyogau tadā bhūtvā vijahrāte 'marāv iva
4strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ
pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ
5antaḥpure vanodyāne parvatopavaneṣu ca
yathepsiteṣu deśeṣu vijahrāte 'marāv iva
6tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale
puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ
7divyeṣu sarvakāmeṣu samānīteṣu tatra tau
varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ
8tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire
9tatas tilottamā tatra vane puṣpāṇi cinvatī
veṣam ākṣiptam ādhāya raktenaikena vāsasā
10nadītīreṣu jātān sā karṇikārān vicinvatī
śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau
11tau tu pītvā varaṃ pānaṃ madaraktāntalocanau
dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ
12tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā
ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām
13dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā
upasundo 'pi jagrāha vāme pāṇau tilottamām
14varapradānamattau tāv aurasena balena ca
dhanaratnamadābhyāṃ ca surāpānamadena ca
15sarvair etair madair mattāv anyonyaṃ bhrukuṭīkṛtau
madakāmasamāviṣṭau parasparam athocatuḥ
16mama bhāryā tava gurur iti sundo 'bhyabhāṣata
mama bhāryā tava vadhūr upasundo 'bhyabhāṣata
17naiṣā tava mamaiṣeti tatra tau manyur āviśat
tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām
18tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ
19tau gadābhihatau bhīmau petatur dharaṇītale
rudhireṇāvaliptāṅgau dvāv ivārkau nabhaścyutau
20tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā
pātālam agamat sarvo viṣādabhayakampitaḥ
21tataḥ pitāmahas tatra saha devair maharṣibhiḥ
ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām
22vareṇa chanditā sā tu brahmaṇā prītim eva ha
varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ
23ādityacaritāṃl lokān vicariṣyasi bhāmini
tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana
24evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ
indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ
25evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau
tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ
26tasmād bravīmi vaḥ snehāt sarvān bharatasattamān
yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte
tathā kuruta bhadraṃ vo mama cet priyam icchatha
27vaiśaṃpāyana uvāca
27evam uktā mahātmāno nāradena maharṣiṇā
samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ
samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ
28draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet
sa no dvādaśa varṣāṇi brahmacārī vane vaset
29kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ
nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ
30evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ
na cābhidyanta te sārve tadānyonyena bhārata