Book 1 Chapter 203
1nārada uvāca
1tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ
jagmus tadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat
2te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ
pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā
3tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham
siddhair brahmarṣibhiś caiva samantāt parivāritam
4tatra devo mahādevas tatrāgnir vāyunā saha
candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ
5vaikhānasā vālakhilyā vānaprasthā marīcipāḥ
ajāś caivāvimūḍhāś ca tejogarbhās tapasvinaḥ
ṛṣayaḥ sarva evaite pitāmaham upāsate
6tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ
sundopasundayoḥ karma sarvam eva śaśaṃsire
7yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca
nyavedayaṃs tataḥ sarvam akhilena pitāmahe
8tato devagaṇāḥ sarve te caiva paramarṣayaḥ
tam evārthaṃ puraskṛtya pitāmaham acodayan
9tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacas tadā
muhūrtam iva saṃcintya kartavyasya viniścayam
10tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat
dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ
sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ
11pitāmahaṃ namaskṛtya tadvākyam abhinandya ca
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ
12triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam
samānayad darśanīyaṃ tat tad yatnāt tatas tataḥ
13koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat
tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm
14sā prayatnena mahatā nirmitā viśvakarmaṇā
triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat
15na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā
na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām
16sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī
jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca
17tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā
tilottamety atas tasyā nāma cakre pitāmahaḥ
18pitāmaha uvāca
18gaccha sundopasundābhyām asurābhyāṃ tilottame
prārthanīyena rūpeṇa kuru bhadre pralobhanam
19tvatkṛte darśanād eva rūpasaṃpatkṛtena vai
virodhaḥ syād yathā tābhyām anyonyena tathā kuru
20nārada uvāca
20sā tatheti pratijñāya namaskṛtya pitāmaham
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam
21prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ
devāś caivottareṇāsan sarvatas tv ṛṣayo 'bhavan
22kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam
indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau
23draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatas tadā
anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham
24pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham
gatāyāś cottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham
25mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ
raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat
26evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā
tathā sahasranetraś ca babhūva balasūdanaḥ
27tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ
mukhāny abhipravartante yena yāti tilottamā
28tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām
sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham
29gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ
kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā
30tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ
sarvān visarjayām āsa devān ṛṣigaṇāṃś ca tān