Book 1 Chapter 201
1nārada uvāca
1śṛṇu me vistareṇemam itihāsaṃ purātanam
bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira
2mahāsurasyānvavāye hiraṇyakaśipoḥ purā
nikumbho nāma daityendras tejasvī balavān abhūt
3tasya putrau mahāvīryau jātau bhīmaparākramau
sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ
4anyonyasya priyakarāv anyonyasya priyaṃvadau
ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau
5tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau
trailokyavijayārthāya samāsthāyaikaniścayam
6kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ
tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ
7kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau
malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ
8ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau
ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau
9tayos tapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ
dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat
10tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ
tapovighātārtham atho devā vighnāni cakrire
11ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
12atha māyāṃ punar devās tayoś cakrur mahātmanoḥ
bhaginyo mātaro bhāryās tayoḥ parijanas tathā
13paripātyamānā vitrastāḥ śūlahastena rakṣasā
srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ
14abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
15yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ
tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata
16tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau
vareṇa chandayām āsa sarvalokapitāmahaḥ
17tataḥ sundopasundau tau bhrātarau dṛḍhavikramau
dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā
18ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā
āvayos tapasānena yadi prītaḥ pitāmahaḥ
19māyāvidāv astravidau balinau kāmarūpiṇau
ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ
20pitāmaha uvāca
20ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati
anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam
21kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ
yuvayor hetunānena nāmaratvaṃ vidhīyate
22trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ
hetunānena daityendrau na vāṃ kāmaṃ karomy aham
23sundopasundāv ūcatuḥ
23triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam
sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha
24pitāmaha uvāca
24yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām
mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati
25nārada uvāca
25tataḥ pitāmaho dattvā varam etat tadā tayoḥ
nivartya tapasas tau ca brahmalokaṃ jagāma ha
26labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau
avadhyau sarvalokasya svam eva bhavanaṃ gatau
27tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau
sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān
28tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ
mahārhābharaṇopetau virajombaradhāriṇau
29akālakaumudīṃ caiva cakratuḥ sārvakāmikīm
daityendrau paramaprītau tayoś caiva suhṛjjanaḥ
30bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti
pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe
31tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram
32tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām
samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat