Book 1 Chapter 200
1janamejaya uvāca
1evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana
ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ
2sarva eva mahātmānaḥ pūrve mama pitāmahāḥ
draupadī dharmapatnī ca kathaṃ tān anvavartata
3kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ
vartamānā mahābhāgā nābhidyanta parasparam
4śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana
teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā
5vaiśaṃpāyana uvāca
5dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ
remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ
6prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ
pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha
7jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ
mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ
8kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ
āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca
9atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu
nāradas tv atha devarṣir ājagāma yadṛcchayā
āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ
10devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi
prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat
11pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat
āśīrbhir vardhayitvā tu tam uvācāsyatām iti
12niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ
preṣayām āsa kṛṣṇāyai bhagavantam upasthitam
13śrutvaiva draupadī cāpi śucir bhūtvā samāhitā
jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha
14tasyābhivādya caraṇau devarṣer dharmacāriṇī
kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā
15tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ
āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ
gamyatām iti hovāca bhagavāṃs tām aninditām
16gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān
vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ
17pāñcālī bhavatām ekā dharmapatnī yaśasvinī
yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām
18sundopasundāv asurau bhrātarau sahitāv ubhau
āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau
19ekarājyāv ekagṛhāv ekaśayyāsanāśanau
tilottamāyās tau hetor anyonyam abhijaghnatuḥ
20rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam
yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira
21yudhiṣṭhira uvāca
21sundopasundāv asurau kasya putrau mahāmune
utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām
22apsarā devakanyā vā kasya caiṣā tilottamā
yasyāḥ kāmena saṃmattau jaghnatus tau parasparam
23etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana
śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ