Book 1 Chapter 199
1drupada uvāca
1evam etan mahāprājña yathāttha vidurādya mām
mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho
2gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām
na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā
3yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau ca puruṣarṣabhau
4rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
etau hi puruṣavyāghrāv eṣāṃ priyahite ratau
5yudhiṣṭhira uvāca
5paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ
yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam
6vaiśaṃpāyana uvāca
6tato 'bravīd vāsudevo gamanaṃ mama rocate
yathā vā manyate rājā drupadaḥ sarvadharmavit
7drupada uvāca
7yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ
prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama
8yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ
9na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ
10vaiśaṃpāyana uvāca
10tatas te samanujñātā drupadena mahātmanā
pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ
11ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm
savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam
12śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ
pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān
13vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
14tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ
nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā
15kautūhalena nagaraṃ dīryamāṇam ivābhavat
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
16tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ
17ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
yo naḥ svān iva dāyādān dharmeṇa parirakṣati
18adya pāṇḍur mahārājo vanād iva vanapriyaḥ
āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ
19kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam
yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
20yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam
21tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam
22kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
23viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ
āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
24dhṛtarāṣṭra uvāca
24bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
punar vo vigraho mā bhūt khāṇḍavaprastham āviśa
25na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum
saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā
ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśa
26vaiśaṃpāyana uvāca
26pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca
pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ
ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśan
27tatas te pāṇḍavās tatra gatvā kṛṣṇapurogamāḥ
maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ
28tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ
nagaraṃ māpayām āsur dvaipāyanapurogamāḥ
29sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
prākāreṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā
30pāṇḍurābhraprakāśena himarāśinibhena ca
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
31dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ
guptam abhracayaprakhyair gopurair mandaropamaiḥ
32vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ
śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ
talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam
33tīkṣṇāṅkuśaśataghnībhir yantrajālaiś ca śobhitam
āyasaiś ca mahācakraiḥ śuśubhe tat purottamam
34suvibhaktamahārathyaṃ devatābādhavarjitam
virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ
35tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata
meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam
36tatra ramye śubhe deśe kauravyasya niveśanam
śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam
37tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ
nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā
38vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ
sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā
39udyānāni ca ramyāṇi nagarasya samantataḥ
āmrair āmrātakair nīpair aśokaiś campakais tathā
40puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā
śālatālakadambaiś ca bakulaiś ca saketakaiḥ
41manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ
prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ
42jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ
karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ
43nityapuṣpaphalopetair nānādvijagaṇāyutam
mattabarhiṇasaṃghuṣṭaṃ kokilaiś ca sadāmadaiḥ
44gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ
manoharaiś citragṛhais tathā jagatiparvataiḥ
vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā
45sarobhir atiramyaiś ca padmotpalasugandhibhiḥ
haṃsakāraṇḍavayutaiś cakravākopaśobhitaiḥ
46ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
47teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat
pāṇḍavānāṃ mahārāja śaśvat prītir avardhata
48tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ
49pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
50tān niveśya tato vīro rāmeṇa saha keśavaḥ
yayau dvāravatīṃ rājan pāṇḍavānumate tadā