Book 1 Chapter 198
1dhṛtarāṣṭra uvāca
1bhīṣmaḥ śāṃtanavo vidvān droṇaś ca bhagavān ṛṣiḥ
hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām
2yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ
tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ
3yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate
tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ
4kṣattar ānaya gacchaitān saha mātrā susatkṛtān
tayā ca devarūpiṇyā kṛṣṇayā saha bhārata
5diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā
diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ
6diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ
diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute
7vaiśaṃpāyana uvāca
7tato jagāma viduro dhṛtarāṣṭrasya śāsanāt
sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata
8tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ
drupadaṃ nyāyato rājan saṃyuktam upatasthivān
9sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ
cakratuś ca yathānyāyaṃ kuśalapraśnasaṃvidam
10dadarśa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata
snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ
11taiś cāpy amitabuddhiḥ sa pūjito 'tha yathākramam
vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ
12papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān
pradadau cāpi ratnāni vividhāni vasūni ca
13pāṇḍavānāṃ ca kuntyāś ca draupadyāś ca viśāṃ pate
drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ
14provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ
drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca
15rājañ śṛṇu sahāmātyaḥ saputraś ca vaco mama
dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ
16abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ
prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa
17tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ
kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati
18bhāradvājo maheṣvāso droṇaḥ priyasakhas tava
samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati
19dhṛtarāṣṭraś ca pāñcālya tvayā saṃbandham īyivān
kṛtārthaṃ manyate 'tmānaṃ tathā sarve 'pi kauravāḥ
20na tathā rājyasaṃprāptis teṣāṃ prītikarī matā
yathā saṃbandhakaṃ prāpya yajñasena tvayā saha
21etad viditvā tu bhavān prasthāpayatu pāṇḍavān
draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛśam
22viproṣitā dīrghakālam ime cāpi nararṣabhāḥ
utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā
23kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ
draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ
24sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram
gamanaṃ sahadārāṇām etad āgamanaṃ mama
25visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu
tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā