Book 1 Chapter 197
1vidura uvāca
1rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ
na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati
2hitaṃ hi tava tad vākyam uktavān kurusattamaḥ
bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca
3tathā droṇena bahudhā bhāṣitaṃ hitam uttamam
tac ca rādhāsutaḥ karṇo manyate na hitaṃ tava
4cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam
ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ
5imau hi vṛddhau vayasā prajñayā ca śrutena ca
samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca
6dharme cānavamau rājan satyatāyāṃ ca bhārata
rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ
7na coktavantāv aśreyaḥ purastād api kiṃ cana
na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi
8tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi
na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau
9prajñāvantau naraśreṣṭhāv asmiṃl loke narādhipa
tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ
iti me naiṣṭhikī buddhir vartate kurunandana
10na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam
etad dhi paramaṃ śreyo menāte tava bhārata
11duryodhanaprabhṛtayaḥ putrā rājan yathā tava
tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ
12teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ
mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ
13atha te hṛdaye rājan viśeṣas teṣu vartate
antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam
14etadartham imau rājan mahātmānau mahādyutī
nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ
15yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau
tat tathā puruṣavyāghra tava tad bhadram astu te
16kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ
śakyo vijetuṃ saṃgrāme rājan maghavatā api
17bhīmaseno mahābāhur nāgāyutabalo mahān
kathaṃ hi yudhi śakyeta vijetum amarair api
18tathaiva kṛtinau yuddhe yamau yamasutāv iva
kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā
19yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ
nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe
20yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ
kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ
21drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ
dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ
22so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata
dāyādyatāṃ ca dharmeṇa samyak teṣu samācara
23idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat
teṣām anugraheṇādya rājan prakṣālayātmanaḥ
24drupado 'pi mahān rājā kṛtavairaś ca naḥ purā
tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam
25balavantaś ca dāśārhā bahavaś ca viśāṃ pate
yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ
26yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa
ko daivaśaptas tat kārtuṃ vigraheṇa samācaret
27śrutvā ca jīvataḥ pārthān paurajānapado janaḥ
balavad darśane gṛdhnus teṣāṃ rājan kuru priyam
28duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ
29uktam etan mayā rājan purā guṇavatas tava
duryodhanāparādhena prajeyaṃ vinaśiṣyati