Book 1 Chapter 195
1bhīṣma uvāca
1na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana
yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam
2gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ
yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava
3yathā ca mama rājñaś ca tathā duryodhanasya te
tathā kurūṇāṃ sarveṣām anyeṣām api bhārata
4evaṃ gate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ
teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituś caiva kurūttamānām
5duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi
mama paitṛkam ity evaṃ te 'pi paśyanti pāṇḍavāḥ
6yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ
kuta eva tavāpīdaṃ bhāratasya ca kasya cit
7atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha
te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ
8madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām
etad dhi puruṣavyāghra hitaṃ sarvajanasya ca
9ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati
tavāpy akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ
10kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam
naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam
11yāvat kīrtir manuṣyasya na praṇaśyati kaurava
tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati
12tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam
anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru
13diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā
diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ
14tadā prabhṛti gāndhāre na śaknomy abhivīkṣitum
loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām
15na cāpi doṣeṇa tathā loko vaiti purocanam
yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati
16tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam
saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam
17na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana
pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam
18te hi sarve sthitā dharme sarve caivaikacetasaḥ
adharmeṇa nirastāś ca tulye rājye viśeṣataḥ
19yadi dharmas tvayā kāryo yadi kāryaṃ priyaṃ ca me
kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām