Book 1 Chapter 193
1dhṛtarāṣṭra uvāca
1aham apy evam evaitac cintayāmi yathā yuvām
vivektuṃ nāham icchāmi tv ākāraṃ viduraṃ prati
2atas teṣāṃ guṇān eva kīrtayāmi viśeṣataḥ
nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ
3yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana
rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me
4duryodhana uvāca
4adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ
kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau
5atha vā drupado rājā mahadbhir vittasaṃcayaiḥ
putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ
6parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram
atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te
7ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak
te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ
8athavā kuśalāḥ ke cid upāyanipuṇā narāḥ
itaretarataḥ pārthān bhedayantv anurāgataḥ
9vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat
athavā pāṇḍavāṃs tasyāṃ bhedayantu tataś ca tām
10bhīmasenasya vā rājann upāyakuśalair naraiḥ
mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ
11tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ
yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ
12ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare
tam ṛte phalguno yuddhe rādheyasya na pādabhāk
13te jānamānā daurbalyaṃ bhīmasenam ṛte mahat
asmān balavato jñātvā naśiṣyanty abalīyasaḥ
14ihāgateṣu pārtheṣu nideśavaśavartiṣu
pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe
15athavā darśanīyābhiḥ pramadābhir vilobhyatām
ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām
16preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai
te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ
17eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ
tasya prayogam ātiṣṭha purā kālo 'tivartate
18yāvac cākṛtaviśvāsā drupade pārthivarṣabhe
tāvad evādya te śakyā na śakyās tu tataḥ param
19eṣā mama matis tāta nigrahāya pravartate
sādhu vā yadi vāsādhu kiṃ vā rādheya manyase