Book 1 Chapter 185
1vaiśaṃpāyana uvāca
1tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
2yo 'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat pātitavān pṛthivyām
3asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
4 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
5tato 'paraḥ pārthivarājamadhye; pravṛddham ārujya mahīpraroham
prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
6tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgavakarmaśālām
7tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
8tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ
9 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasāc ca kṛtvā
tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
10suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
11te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
12niḥsaṃśayaṃ kṣatriyapuṃgavās te; yathā hi yuddhaṃ kathayanti rājan
āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
13yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
14tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit
15gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
vākyaṃ yathāvan nṛpateḥ samagram; uvāca tān sa kramavit krameṇa
16vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
17tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya
18pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
19ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
yad arjuno vai pṛthudīrghabāhur; dharmeṇa vindeta sutāṃ mameti
20tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
21mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
22sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
23pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
na tatra varṇeṣu kṛtā vivakṣā; na jīvaśilpe na kule na gotre
24kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṃghamadhye
25naivaṃgate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
kāmaś ca yo 'sau drupadasya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
26aprāpyarūpāṃ hi narendrakanyām; imām ahaṃ brāhmaṇa sādhu manye
na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
27tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
28evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam