Book 1 Chapter 184
1vaiśaṃpāyana uvāca
1dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau
anvagacchat tadā yāntau bhārgavasya niveśanam
2so 'jñāyamānaḥ puruṣān avadhāya samantataḥ
svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane
3sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau
bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ
4tatas tu kuntī drupadātmajāṃ tām; uvāca kāle vacanaṃ vadānyā
ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām
5ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ
tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca
6ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ
śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva
7sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā
yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam
8kuśais tu bhūmau śayanaṃ cakāra; mādrīsutaḥ sahadevas tarasvī
yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām
9agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām
kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ
10aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu
na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān
11te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ
astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca
12teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm
śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ
13dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau
sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma
14pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ
dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā
15kaccin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā
kaccit padaṃ mūrdhni na me nidigdhaṃ; kaccin mālā patitā na śmaśāne
16kaccit savarṇapravaro manuṣya; udriktavarṇo 'py uta veha kaccit
kaccin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra
17kaccic ca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa
bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya
18vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ
kaccit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam