Book 1 Chapter 181
1vaiśaṃpāyana uvāca
1ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ
ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān
2tān evaṃ vadato viprān arjunaḥ prahasann iva
uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ
3aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ
vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva
4iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ
bhrātrā bhīmena sahitas tasthau girir ivācalaḥ
5tataḥ karṇamukhān kruddhān kṣatriyāṃs tān ruṣotthitān
saṃpetatur abhītau tau gajau pratigajān iva
6ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ
āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ
7tato vaikartanaḥ karṇo jagāmārjunam ojasā
yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā
8bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī
duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ
mṛdupūrvam ayatnena pratyayudhyaṃs tadāhave
9tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ
karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ
10teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām
vimuhyamāno rādheyo yatnāt tam anudhāvati
11tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau
ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau
12kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me
iti śūrārthavacanair ābhāṣetāṃ parasparam
13tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi
jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat
14arjunena prayuktāṃs tān bāṇān vegavatas tadā
pratihatya nanādoccaiḥ sainyās tam abhipūjayan
15karṇa uvāca
15tuṣyāmi te vipramukhya bhujavīryasya saṃyuge
aviṣādasya caivāsya śastrāstravinayasya ca
16kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama
atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ
17ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ
viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase
18na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ
pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ
19vaiśaṃpāyana uvāca
19tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata
nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān
brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
20brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt
sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava
21evam uktas tu rādheyo yuddhāt karṇo nyavartata
brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ
22yuddhaṃ tūpeyatus tatra rājañ śalyavṛkodarau
balinau yugapan mattau spardhayā ca balena ca
23anyonyam āhvayantau tau mattāv iva mahāgajau
muṣṭibhir jānubhiś caiva nighnantāv itaretaram
muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām
24tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave
nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ
25tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ
yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī
26pātite bhīmasenena śalye karṇe ca śaṅkite
śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram
27ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ
vijñāyantāṃ kvajanmānaḥ kvanivāsās tathaiva ca
28ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe
anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ
29kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt
ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe
30tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam
baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt
31kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt
athainān upalabhyeha punar yotsyāmahe vayam
32tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ
nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān
33ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ
yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ
34vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā
iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ
35brāhmaṇais tu praticchannau rauravājinavāsibhiḥ
kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau
36vimuktau janasaṃbādhāc chatrubhiḥ parivikṣatau
kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ
37teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat
anāgacchatsu putreṣu bhaikṣakāle 'tigacchati
38dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ
māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ
39viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ
ity evaṃ cintayām āsa sutasnehānvitā pṛthā
40mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ
brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ