Book 1 Chapter 179
1vaiśaṃpāyana uvāca
1yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi
athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ
2udakrośan vipramukhyā vidhunvanto 'jināni ca
dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham
3ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ
āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ
4yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ
nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ
5tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā
baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ
6avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu
karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite
7yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt
prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat
8nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ
na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām
9ke cid āhur yuvā śrīmān nāgarājakaropamaḥ
pīnaskandhorubāhuś ca dhairyeṇa himavān iva
10saṃbhāvyam asmin karmedam utsāhāc cānumīyate
śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet
11na ca tad vidyate kiṃ cit karma lokeṣu yad bhavet
brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu
12abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ
durbalā hi balīyāṃso viprā hi brahmatejasā
13brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran
sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam
14evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ
arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ
15sa tad dhanuḥ parikramya pradakṣiṇam athākarot
praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ
16sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdhasaṃkhyān
vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham
17tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ
puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ
18celāvedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ
nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
19śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan
sūtamāgadhasaṃghāś ca astuvaṃs tatra susvanāḥ
20taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ
sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ
21tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām
22 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya
ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī
23sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ
raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ