Book 1 Chapter 178
1vaiśaṃpāyana uvāca
1te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ
astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃkṛtena
2rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena
samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ
3parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ
kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ
4te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām
cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ
5kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ
raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra
6athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca
sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca
7daityāḥ suparṇāś ca mahoragāś ca; devarṣayo guhyakāś cāraṇāś ca
viśvāvasur nāradaparvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ
8halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ
prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ
9dṛṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān
bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ
10 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau
śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa
11anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatair netramanaḥsvabhāvaiḥ
vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ
12tathaiva pārthāḥ pṛthubāhavas te; vīrau yamau caiva mahānubhāvau
tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ
13devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam
divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam
14mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam
vimānasaṃbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam
15tatas tu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ
tat kārmukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum
16te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ
viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagnacittāḥ
17hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca
kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt
18tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu
kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ