Book 1 Chapter 177
1dhṛṣṭadyumna uvāca
1duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ
viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ
2yuyutsur vātavegaś ca bhīmavegadharas tathā
ugrāyudho balākī ca kanakāyur virocanaḥ
3sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ
nandako bāhuśālī ca kuṇḍajo vikaṭas tathā
4ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ
karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ
śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
5śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ
ete gāndhārarājasya sutāḥ sarve samāgatāḥ
6aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau
samavetau mahātmānau tvadarthe samalaṃkṛtau
7bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān
sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ
8virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
vārdhakṣemiḥ suvarcāś ca senābinduś ca pārthivaḥ
9abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā
10sūryadhvajo rocamāno nīlaś citrāyudhas tathā
aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ
11samudrasenaputraś ca candrasenaḥ pratāpavān
jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca
12pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān
kaliṅgas tāmraliptaś ca pattanādhipatis tathā
13madrarājas tathā śalyaḥ sahaputro mahārathaḥ
rukmāṅgadena vīreṇa tathā rukmarathena ca
14kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ
samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ
15sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ
bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā
16saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān
sāmbaś ca cārudeṣṇaś ca sāraṇo 'tha gadas tathā
17akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ
kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca
18viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ
vīro vātapatiś caiva jhillī piṇḍārakas tathā
uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ
19bhagīratho bṛhatkṣatraḥ saindhavaś ca jayadrathaḥ
bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ
20ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau
vatsarājaś ca dhṛtimān kosalādhipatis tathā
21ete cānye ca bahavo nānājanapadeśvarāḥ
tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi
22ete vetsyanti vikrāntās tvadarthaṃ lakṣyam uttamam
vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam