Book 1 Chapter 172
1gandharva uvāca
1evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā
nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt
2īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ
ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ
3tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ
dadāha vitate yajñe śakter vadham anusmaran
4na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt
dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt
5trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ
āsīt purastād dīptānāṃ caturtha iva pāvakaḥ
6tena yajñena śubhreṇa hūyamānena yuktitaḥ
tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye
7taṃ vasiṣṭhādayaḥ sarve munayas tatra menire
tejasā divi dīpyantaṃ dvitīyam iva bhāskaram
8tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ
samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat
9tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum
upājagmur amitraghna rakṣasāṃ jīvitepsayā
10pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha
uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam
11kaccit tātāpavighnaṃ te kaccin nandasi putraka
ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt
12prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama
adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara
rājā kalmāṣapādaś ca divam āroḍhum icchati
13ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ
te ca sarve mudā yuktā modante sahitāḥ suraiḥ
sarvam etad vasiṣṭhasya viditaṃ vai mahāmune
14rakṣasāṃ ca samuccheda eṣa tāta tapasvinām
nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana
sa satraṃ muñca bhadraṃ te samāptam idam astu te
15evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā
tadā samāpayām āsa satraṃ śāktiḥ parāśaraḥ
16sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ
uttare himavatpārśve utsasarja mahāvane
17sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca
bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi