Book 1 Chapter 170
1brāhmaṇy uvāca
1nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā
ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ
2tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā
smaratā nihatān bandhūn ādattāni na saṃśayaḥ
3garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ
tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ
4ṣaḍaṅgaś cākhilo veda imaṃ garbhastham eva hi
viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā
5so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati
tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ
6tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam
ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati
7gandharva uvāca
7evam uktās tataḥ sarve rājānas te tam ūrujam
ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ
8anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ
sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata
9cakṣūṃṣi pratilabhyātha pratijagmus tato nṛpāḥ
bhārgavas tu munir mene sarvalokaparābhavam
10sa cakre tāta lokānāṃ vināśāya mahāmanāḥ
sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ
11icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ
sarvalokavināśāya tapasā mahataidhitaḥ
12tāpayām āsa lokān sa sadevāsuramānuṣān
tapasogreṇa mahatā nandayiṣyan pitāmahān
13tatas taṃ pitaras tāta vijñāya bhṛgusattamam
pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ
14aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka
prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ
15nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ
vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām
16āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat
tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam
17nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveśmani
vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ
kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha
18yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ
tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ
19ātmahā ca pumāṃs tāta na lokāṃl labhate śubhān
tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ
20na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi
niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt
21na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka
dūṣayanti tapas tejaḥ krodham utpatitaṃ jahi