Book 1 Chapter 169
1gandharva uvāca
1āśramasthā tataḥ putram adṛśyantī vyajāyata
śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam
2jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ
pautrasya bharataśreṣṭha cakāra bhagavān svayam
3parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā
garbhasthena tato loke parāśara iti smṛtaḥ
4amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā
janmaprabhṛti tasmiṃś ca pitarīva vyavartata
5sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata
mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa
6tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ
adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha
7mā tāta tāta tāteti na te tāto mahāmuniḥ
rakṣasā bhakṣitas tāta tava tāto vanāntare
8manyase yaṃ tu tāteti naiṣa tātas tavānagha
āryas tv eṣa pitā tasya pitus tava mahātmanaḥ
9sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ
sarvalokavināśāya matiṃ cakre mahāmanāḥ
10taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ
vasiṣṭho vārayām āsa hetunā yena tac chṛṇu
11vasiṣṭha uvāca
11kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau
yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ
12sa tān agrabhujas tāta dhānyena ca dhanena ca
somānte tarpayām āsa vipulena viśāṃ patiḥ
13tasmin nṛpatiśārdūle svaryāte 'tha kadā cana
babhūva tatkuleyānāṃ dravyakāryam upasthitam
14te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha
yāciṣṇavo 'bhijagmus tāṃs tāta bhārgavasattamān
15bhūmau tu nidadhuḥ ke cid bhṛgavo dhanam akṣayam
daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam
16bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam
kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt
17tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā
khanatādhigataṃ vittaṃ kena cid bhṛguveśmani
tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ
18avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān
nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ
ā garbhād anukṛntantaś ceruś caiva vasuṃdharām
19tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā
bhṛgupatnyo giriṃ tāta himavantaṃ prapedire
20tāsām anyatamā garbhaṃ bhayād dādhāra taijasam
ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye
dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā
21atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha
muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ
tataś cakṣurviyuktās te giridurgeṣu babhramuḥ
22tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ
brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām
23ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ
jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ
24bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam
upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ
25saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi
punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi