Book 1 Chapter 168
1vasiṣṭha uvāca
1mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana
naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam
2rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi
sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ
3gandharva uvāca
3tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ
vārayām āsa tejasvī huṃkareṇaiva bhārata
4mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā
mokṣayām āsa vai ghorād rākṣasād rājasattamam
5sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā
grasta āsīd gṛheṇeva parvakāle divākaraḥ
6rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat
tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ
7pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ
uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam
8saudāso 'haṃ mahābhāga yājyas te dvijasattama
asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te
9vasiṣṭha uvāca
9vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat
brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana
10rājovāca
10nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān
tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān
11ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama
tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara
12apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi
śīlarūpaguṇopetām ikṣvākukulavṛddhaye
13gandharva uvāca
13dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha
vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ
14tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha
khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ
15taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā
vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram
16acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām
viveśa sahitas tena vasiṣṭhena mahātmanā
17dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ
puṣyeṇa sahitaṃ kāle divākaram ivoditam
18sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ
ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ
19saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam
manaḥ prahlādayām āsā tasya tat puram uttamam
20tuṣṭapuṣṭajanākīrṇā sā purī kurunandana
aśobhata tadā tena śakreṇevāmarāvatī
21tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm
tasya rājño 'jñayā devī vasiṣṭham upacakrame
22ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha
devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
23atha tasyāṃ samutpanne garbhe sa munisattamaḥ
rājñābhivāditas tena jagāma punar āśramam
24dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā
sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam
25dvādaśe 'tha tato varṣe sa jajñe manujarṣabha
aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat