Book 1 Chapter 167
1gandharva uvāca
1tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ
nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ
2so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā
vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn
3atha cintāṃ samāpede punaḥ pauravanandana
ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ
4tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ
tasyā jale mahānadyā nimamajja suduḥkhitaḥ
5atha chittvā nadī pāśāṃs tasyāribalamardana
samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat
6uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ
vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣiḥ
7śoke buddhiṃ tataś cakre na caikatra vyatiṣṭhata
so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca
8tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā
caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat
9sā tam agnisamaṃ vipram anucintya saridvarā
śatadhā vidrutā yasmāc chatadrur iti viśrutā
10tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā
martuṃ na śakyam ity uktvā punar evāśramaṃ yayau
11vadhvādṛśyantyānugata āśramābhimukho vrajan
atha śuśrāva saṃgatyā vedādhyayananiḥsvanam
pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam
12anuvrajati ko nv eṣa mām ity eva ca so 'bravīt
ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata
śakter bhāryā mahābhāga tapoyuktā tapasvinī
13vasiṣṭha uvāca
13putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ
purā sāṅgasya vedasya śakter iva mayā śrutaḥ
14adṛśyanty uvāca
14ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te
samā dvādaśa tasyeha vedān abhyasato mune
15gandharva uvāca
15evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata
16tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha
kalmāṣapādam āsīnaṃ dadarśa vijane vane
17sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata
āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam
18adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ
bhayasaṃvignayā vācā vasiṣṭham idam abravīt
19asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ
pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ
20taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana
tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara
21trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt
rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati