Book 1 Chapter 163
1vasiṣṭha uvāca
1yaiṣā te tapatī nāma sāvitryavarajā sutā
tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso
2sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ
yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama
3gandharva uvāca
3ity uktaḥ savitā tena dadānīty eva niścitaḥ
pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ
4varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune
tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt
5tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam
dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane
pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā
6vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha
yatra vikhyatakīrtiḥ sa kurūṇām ṛṣabho 'bhavat
7sa rājā manmathāviṣṭas tadgatenāntarātmanā
dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm
vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau
8kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite
ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ
9tapasārādhya varadaṃ devaṃ gopatim īśvaram
lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā
10tatas tasmin giriśreṣṭhe devagandharvasevite
jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ
11vasiṣṭhenābhyanujñātas tasminn eva dharādhare
so 'kāmayata rājarṣir vihartuṃ saha bhāryayā
12tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca
ādideśa mahīpālas tam eva sacivaṃ tadā
13nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame
so 'pi rājā girau tasmin vijahārāmaropamaḥ
14tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca
reme tasmin girau rājā tayaiva saha bhāryayā
15tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ
na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ
16tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ
abhavat pretarājasya puraṃ pretair ivāvṛtam
17tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ
abhyapadyata dharmātmā vasiṣṭho rājasattamam
18taṃ ca pārthivaśārdūlam ānayām āsa tat puram
tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ
19tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā
tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ
20tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā
tena pārthivamukhyena bhāvitaṃ bhāvitātmanā
21tato dvādaśa varṣāṇi punar īje narādhipaḥ
patnyā tapatyā sahito yathā śakro marutpatiḥ
22evam āsīn mahābhāgā tapatī nāma paurvikī
tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ
23tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ
tapatyāṃ tapatāṃ śreṣṭha tāpatyas tvaṃ tato 'rjuna