Book 1 Chapter 161
1gandharva uvāca
1atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ
pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale
2tasmin nipatite bhūmāv atha sā cāruhāsinī
punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam
3athābabhāṣe kalyāṇī vācā madhurayā nṛpam
taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam
4uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama
mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau
5evam ukto 'tha nṛpatir vācā madhurayā tadā
dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām
6atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ
manmathāgniparītātmā saṃdigdhākṣarayā girā
7sādhu mām asitāpāṅge kāmārtaṃ mattakāśini
bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām
8tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ
kāmaḥ kamalagarbhābhe pratividhyan na śāmyati
9grastam evam anākrande bhadre kāmamahāhinā
sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane
10tvayy adhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi
cārusarvānavadyāṅgi padmendusadṛśānane
11na hy ahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā
tasmāt kuru viśālākṣi mayy anukrośam aṅgane
12bhaktaṃ mām asitāpāṅge na parityaktum arhasi
tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini
13gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
14tapaty uvāca
14nāham īśātmano rājan kanyā pitṛmatī hy aham
mayi ced asti te prītir yācasva pitaraṃ mama
15yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara
darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ
16na cāham īśā dehasya tasmān nṛpatisattama
samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ
17kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam
kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam
18tasmād evaṃgate kāle yācasva pitaraṃ mama
ādityaṃ praṇipātena tapasā niyamena ca
19sa cet kāmayate dātuṃ tava mām arimardana
bhaviṣyāmy atha te rājan satataṃ vaśavartinī
20ahaṃ hi tapatī nāma sāvitryavarajā sutā
asya lokapradīpasya savituḥ kṣatriyarṣabha