Book 1 Chapter 160
1arjuna uvāca
1tāpatya iti yad vākyam uktavān asi mām iha
tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam
2tapatī nāma kā caiṣā tāpatyā yatkṛte vayam
kaunteyā hi vayaṃ sādho tattvam icchāmi veditum
3vaiśaṃpāyana uvāca
3evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam
viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām
4gandharva uvāca
4hanta te kathayiṣyāmi kathām etāṃ manoramām
yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara
5uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ
tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama
6ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā
etasya tapatī nāma babhūvāsadṛśī sutā
7vivasvato vai kaunteya sāvitryavarajā vibho
viśrutā triṣu lokeṣu tapatī tapasā yutā
8na devī nāsurī caiva na yakṣī na ca rākṣasī
nāpsarā na ca gandharvī tathārūpeṇa kā cana
9suvibhaktānavadyāṅgī svasitāyatalocanā
svācārā caiva sādhvī ca suveṣā caiva bhāminī
10na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata
bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ
11saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām
nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan
12artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī
sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā
13arghyamālyopahāraiś ca śaśvac ca nṛpatir yataḥ
niyamair upavāsaiś ca tapobhir vividhair api
14śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ
aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān
15tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi
tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim
16dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām
nṛpottamāya kauravya viśrutābhijanāya vai
17yathā hi divi dīptāṃśuḥ prabhāsayati tejasā
tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat
18yathārcayanti cādityam udyantaṃ brahmavādinaḥ
tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ
19sa somam ati kāntatvād ādityam ati tejasā
babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api
20evaṃguṇasya nṛpates tathāvṛttasya kaurava
tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam
21sa kadā cid atho rājā śrīmān uruyaśā bhuvi
cacāra mṛgayāṃ pārtha parvatopavane kila
22carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ
mamāra rājñaḥ kaunteya girāv apratimo hayaḥ
23sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ
dadarśāsadṛśīṃ loke kanyām āyatalocanām
24sa eka ekām āsādya kanyāṃ tām arimardanaḥ
tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ
25sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam
punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām
26giriprasthe tu sā yasmin sthitā svasitalocanā
sa savṛkṣakṣupalato hiraṇmaya ivābhavat
27avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ
avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam
28janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ
rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana
29tayā baddhamanaścakṣuḥ pāśair guṇamayais tadā
na cacāla tato deśād bubudhe na ca kiṃ cana
30asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam
lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam
31evaṃ sa tarkayām āsa rūpadraviṇasaṃpadā
kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā
32tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ
jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ
33dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā
apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm
34kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi
kathaṃ ca nirjane 'raṇye carasy ekā śucismite
35tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā
vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam
36na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm
na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm
37yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ
na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini
38evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā
kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana
39tato lālapyamānasya pārthivasyāyatekṣaṇā
saudāminīva sābhreṣu tatraivāntaradhīyata
40tām anvicchan sa nṛpatiḥ paricakrāma tat tadā
vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā
41apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca
niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata